________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०], -------------------- प्राभूतप्राभत [१०], -------------------- मलं [४३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
ज्ञ-
प्रत
मल.)
सूत्रांक
॥१३३॥
[४३]
१० प्रा०
दीप
सूर्योऽनु-प्रतिदिवस परावर्तते, किमुक्तं भवति । श्रावणमासे प्रथमादहोरात्रादारभ्य प्रतिदिनमन्यान्यमण्डलसङ्कान्त्या १० प्राभूते तथा कथञ्चनापि परावर्तते यथा तस्य श्रावणमासस्य पर्यन्ते चतुरझुलाधिका द्विपदा पौरुषी भवति, तदेवाह-'तस्स ण-IT९प्राभत|मित्यादि, तस्य श्रावणमासस्य चरमे दिवसे दे पदे चत्वारि चाङ्गुलानि पौरुषी भवति, 'ता वासाण'मित्यादि, ता इति प्राभूते पूर्ववत् वर्षाणां-वर्षाकालस्य चतुर्मासप्रमाणस्य द्वितीयं भाद्रपदलक्षणं मासं कति नक्षत्राणि नयन्ति , अस्य वाक्यस्य नक्षत्रताराभावार्थः प्राग्वद्भावनीयः, भगवानाह-'ता इत्यादि, ता इति पूर्ववत्, चत्वारि नक्षत्राणि नयन्ति, तद्यथा-धनिष्ठा शत- सू ४२ भिषक् पूर्वप्रोष्ठपदा उत्तरप्रोष्ठपदा च, तत्र धनिष्ठा तस्मिन् भाद्रपदे मासे प्रथमान् चतुर्दश अहोरात्रान् स्वयमस्तंगमने
१०मा० नाहोरात्रपरिसमापकतया नयति, तदनन्तरं शतभिषक्नक्षत्रं सक्षाहोरात्रान् ततः परमष्टावहोरात्रान पूर्वप्रोष्ठपदा तदन-12
मासनेतृ० न्तरमेकमहोरात्रमुत्तरप्रोष्ठपदा, एवमेनं भाद्रपदं मासं चत्वारि नक्षत्राणि नयन्ति, 'तस्सि च ण'मित्यादि, तस्मिंश्च णमिति वाक्यालङ्कारे, मासे भाद्रपदे अष्टाङ्गलपौरुष्या-अष्टाङ्गलाधिकपौरुध्या छायया सूर्योऽनु-प्रतिदिवसं परावर्चते, अत्राप्यय भावार्थ:-भाद्रपदे मासे प्रथमादहोरात्रादारभ्य प्रतिदिवसमन्यान्यमण्डलसङ्क्रान्त्या तथा कथमपि परावर्त्तते यथा तस्य भाद्रपदस्य मासस्यान्ते अष्टाङ्गलिका पौरुषो भवति, एतदेवाह-तस्स ण'मित्यादि सुगम, एवं शेषमासगता
भ्यपि सूत्राणि भावनीयानि, नवरं 'लेहत्थाई तिनि पयाइ'न्ति रेखा-पादपर्यन्तवर्तिनी सीमा तत्स्थानि त्रीणि पदानि | कापीरुपी भवति, किमुक्त भवति -परिपूर्णानि त्रीणि पदानि पौरुषी भवति, एषा चतुरङ्गला प्रतिमासं वृद्धिस्तावदवसेया 2
॥१३॥ यावत्पौषो मासः, तदनन्तरं प्रतिमासं चतुरला हानिर्वक्तव्या, सा च तावत् यावदापाढो मासः, तेनापाढपर्यन्ते द्विपदा
अनुक्रम [१७]
BBS
~279~