________________
आगम
(१६)
प्रत सूत्रांक
[8]
दीप
अनुक्रम [२०]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र -६ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [१],
मूलं [१]
प्राभृत [१], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्ति
णं काले ते समए णं मिथिला नाम नयरी होत्था रिद्धत्थि | मियसमिद्धा पमुहतजण जाणवया जाव पासादीया एक (४), (तीसे णं मिहिलाएं नयरीए बहिया उत्तरपुरच्छिमे
तिवृत्तिः * (वण्णओ, तेणं काले णं ते णं समए णं तंमि माणिभद्दे चेइए) सामी समोसढे, परिसा निग्गता, धम्मो कहितो, ( मल० )
( पडिगया परिसा) जाच राजा जामेव दिसिं पादुम्भूए तामेव दिसिं पडिगते (सूत्रं १ )
||४||
"काले 'मित्यादि त इति प्राकृत शैलीवशात् तस्मिन्निति द्रष्टव्यं, अस्यायमर्थौ-यदा भगवान् विहरति स्म तस्मिन् |णमिति वाक्यालङ्कारे दृष्टवान्यत्रापि शब्दो वाक्यालङ्कारार्थे यथा 'इमा णं पुढवी' इत्यादाविति, काले अधिकृतावसर्पिणीचतुर्थभागरूपे, अत्रापि शब्दो वाक्यालङ्कारार्थः, 'ते णं समए पंति समयोऽवसरवाची, लोके वक्तारो - नाद्याप्येतस्य वक्तव्यस्य समयो वर्त्तते, किमुक्तं भवति ? - नाद्याध्येतस्य वक्तव्यस्यावसरो वर्त्तत इति, तस्मिन् समये भगवान् प्रस्तुतां सूर्यवक्तव्यतामच कथत्, तस्मिन् समये मिथिला नाम नगरी अभवत्, नन्विदानीमपि सा नगरी वर्त्तते ततः कथमुक्तमभवदिति १, उच्यते, वक्ष्यमाणवर्णक ग्रन्थोक्तविभूतिसमन्विता तदैवाभवत् न तु ग्रन्थविधानकाले, एतदपि कथमवसेयमिति चेत् १, उच्यते, अयं कालोऽवसर्पिणी, अवसर्पिण्यां च प्रतिक्षणं शुभा भावा हानिमुपगच्छन्ति, एतच सुप्रतीतं जिनप्रवचनवेदिनां, अतोऽभवदित्युच्यमानं न विरोधभाक् सम्प्रति अस्या नगर्या वर्णकमाह'रिद्धत्थिमियसमिद्धा पमुइयजणजाणवया पासाईया एक इति ऋद्धाः - भवनैः पौरजनैश्वातीव वृद्धिमुपगता 'ऋधू वृद्धाविति वचनात् स्तिमिता - स्वचक्रपरचक्रतस्करडमरादिसमुत्थभयकलोलमालाविवर्जिता समृद्धा- धनधान्यादिविभूतियुक्ता, ततः पदत्रयस्यापि कर्मधारयः, तथा 'पमुहयजणजाणवय'ति प्रमुदिता:- प्रमोदवन्तः प्रमोदहेतुवस्तूनां तत्र |
Education intematon
सूत्रस्य प्रस्तावना, नगरी वर्णनं
For Perine Priit the Only
~21~
1|8||