________________
आगम (१६)
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत -,-------------------- मूलं [३] + गाथा ||१-५|| पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] “चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति
(मल०
प्रत
||१||
सूत्रांक
[३]
शिष्यस्य प्रश्नावकाशम् आशय प्रथमतो प्राभृतेषु यद्वक्तव्यं तदुपक्षिपन् गाथा पञ्चकमाह
कह मंडलाइ बच्चइ १ तिरिच्छा किं च गच्छद २। ओभासइ केवइयं ३ सेयाइ किं ते संठिई ४ ॥१॥ कहिं पडिहया लेसा ५, कहिं ते ओयसंठिई ६। के सूरियं वरयते ७, कहं ते उदयसंठिई ८॥२॥ कह कट्ठा पोरिसीच्छाया ९, जोगे किं ते व आहिए १० । किं ते संवच्छरेणादी ११, कह संबच्छराइय १२॥३॥ कहं चंदमसो बुडी १३, कया ते दोसिणा बह १४ । के सिग्घगई बुत्ते १५, कहं दोसिणलक्षणं ॥ ४॥चयणोववाय १७ उच्चत्ते १८, सूरिया कह आहिया १९ । अणुभावे के व संवुत्ते २०, एवमेयाई वीसई॥५॥ (सूत्रं ३)
प्रथमे प्राभूते सूर्यो वर्षमध्ये कति मण्डलान्येकवारं कति वा मण्डलानि द्विकृत्वो ब्रजतीत्येतन्निरूपणीयं, किमुक्ता भवति -एवं गौतमेन प्रश्ने कृते तदनन्तरं सर्वं तद्विषयं निर्वचनं प्रथमे प्राभूते वक्तव्यमिति । एवं सर्वत्रापि भावनीयं । द्वितीये प्राभृते 'कि' कर्थ वाशब्दः सर्वप्राभृतवक्तव्यतापेक्षया समुच्चये तिर्यग्नजतीति २, तृतीये चन्द्रः सूर्यो वा किय-1 क्षेत्रमवभासयति-प्रकाशयतीति ३, चतुर्थे श्वेतताया:-प्रकाशस्य 'किं' कथं 'ते' तव मते संस्थितिः-व्यवस्थेति ४, पश्चमे
परिवर्तितनिमाविकः कृतप्राञ्जलिभिः । भक्तिबदुमानपूर्वमुपयुका श्रोतम्य ॥१॥
||१-५||
दीप अनुक्रम [५-९]
२०-प्राभूतस्य नामानि एवं तस्य विषय-वर्णनं
~15