________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [२], -------------------- प्राभृतप्राभृत [३], -------------------- मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
सातिरेकाणि पश्चाशीति योजनानि अग्रेतनेषु चतुरशीतिं पर्यन्ते यथोक्ताधिकसहितानि ध्यशीति योजनानि अभिवर्धयन् । साचद् वक्तव्यः यावत्साभ्यन्तरमण्डलमुपसङ्गम्य चार चरति 'ता जया ण'मित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरम-1 ण्डलमुपसङ्कम्य चारं चरति तदा पञ्च पश्च योजनसहस्राणि द्वे एकपञ्चाशदधिके योजनशते एकोनत्रिंशतं च षष्टिभागान् योजनस्य ५२५१४ एकेन मुहूर्तेन गच्छति, तदा च इहगतस्य मनुष्यस्य-जातावेकवचनं इहगताना मनुष्याणां सप्तचत्वारिंशता योजनसहर्वाभ्यां त्रिषष्टाभ्या-विषयधिकाभ्यां योजनशताभ्यामेकविंशत्या षष्टिभागैर्योजनस्य ४७२६३
सूर्यश्चक्षुःस्पर्शमागच्छति, एतच्च मुहर्तगतिपरिमाणं दृष्टिपथमाप्ततापरिमाणं च प्रागेव भावितं सूत्रकृताऽपि प्रस्तावाजय उक्त ततो न पुनरुक्ततादोषः, 'तया णं उत्तमकट्ठपसे' इत्यादि सुगम, यावत्याभृतप्राभूतपरिसमाप्तिः।
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां द्वितिय-प्राभृतस्य प्राभूतप्राभृतं ३ समाप्तं
[२३]
टीप
अनुक्रम [३७]
अथ तृतीयं प्राभृतम् ॥ तदेवमुक्तं द्वितीय प्राभृत, सम्पत्ति तृतीयमारभ्यते, तस्य चायमर्थाधिकारः, "कियरक्षेत्र चन्द्रः सूर्यों या प्रकाशयतीति, ततस्तद्विषयं प्रश्नसूत्रमाह
ता केवतियं खेत्तं चंदिमसरिया ओभासंति उज्जोवेति तवेंति पगासंति आहितातिवदेजा ?, तत्व खलु इमाओ वारस पडिवत्तीओ पन्नत्ताओ, तत्थेगे एवमासु, ता एगं दीवं एग समुई चंदिमसूरिया ओभासेंति
अत्र द्वितियं प्राभृतं परिसमाप्तं
अथ तृतीयं प्राभृतं आरभ्यते
~138~