________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [२], -------------------- प्राभृतप्राभृत [१], -------------------- मूलं [२१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
काकड
SC44642
सूत्रांक
[२१]
%
जंबरीवभागाईतिरियं करेंति २सा पुरस्थिमपचत्थिमाई जंबुद्धीवभागाई तामेव रातो, से गं इमाई पुर-1 छिमपचत्थिमाई जंबुद्धीवभागाइं तिरियं करेंति २त्ता दाहिणुत्तराईबुद्दीषभागाई तामेव रातो, ते णं| इमाई दाहिणुत्तराई पुरच्छिमपचत्थिमाणि य जंबुद्दीवभागाई तिरियं करेति २त्ता जंबुद्दीवस्स २ पाईणपडियायतओदीणदाहिणाययाए जीवाए मंडलं चउबीसेणं सतेणं छेसा दाहिणपुरच्छिमिल्लंसि उत्तरपच्चथिमिल्लसि य चभागमंडलंसि इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो अट्ट जोय-18 माणसयाई उहुं उष्पइत्ता, एस्थ णं पादो दुवे सूरिया आगासंसि उत्तिकृति (सूत्र २१)। पितीयस्स परम ॥१॥
'ता कहं तेरिफछगई' इत्यादि, अस्त्यन्यदपि प्रभूत प्रष्टव्यं परं एतावदेव तावत्पृच्छामि कथं 'ते' त्वया भगवन् ! सूर्यस्य तिर्यग्गतिः-तिर्यकपरिभ्रमणमाख्याता इति वदेत् , एवमुक्के भगवान् एतद्विषयपरतीर्थिकप्रतिपत्तिमिथ्याभावोपदर्शनार्थ प्रथमतस्ता एव प्रतिपत्तीरुपन्यस्यति-तत्थ खलु'इत्यादि, तत्र-सस्यां सूर्यस्य तिर्यग्गती-तिर्यग्गतिविषये
खल्विमा वक्ष्यमाणस्वरूपा अष्टौ प्रतिपत्तयः-परतीर्थिकाभ्युपगमरूपाः प्रज्ञप्ताः, ता एव क्रमेणाह-'तत्थेगे'इत्यादि, सातत्र-तेपामष्टानां परतीथिकानां मध्ये एके परतीर्थिका एघमाहुः, 'ता' इति पूर्ववत् पौरस्त्यालोकान्तादूर्वमिति गम्यते,
पूर्वस्यां दिशीति भावार्थः, माता-प्रभातसमये मरीचिः-मरीचिसङ्घातः किरणसवात इत्यर्थः, आकाशे उत्तिष्ठति-उत्पबचते, एतेन एतदुक्तं भवति-नैतद्विमानं नापि रथो नापि कोऽपि देवतारूपः सूर्यः किन्तु किरणसवात एवष वर्तुलगोला
कारो लोकानुभावात्प्रतिदिवसं पूर्वस्यां दिशि प्रातराकाशे समुत्पद्यते, यतः सर्वत्र प्रकाशः प्रसरमधिरोहति, स इत्थंभूतो
अनुक्रम
[३५]
945
~104