________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [२], -------------------- प्राभृतप्राभूत [१], -------------------- मूलं [२१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
4
प्रत सूत्रांक
[२१]
5
तदेवमुक्तं प्रथमप्राभृतं, सम्प्रति द्वितीयं वक्तव्यं, तस्य चायमर्थाधिकारः 'कथं तिर्यक् सूर्यः परिश्रमतीति ततस्तद्विषयं प्रश्नसूत्रमाह-' | ता कहं तेरिच्छगती आहिताति वदेज्जा, तत्थ खलु इमाओ अट्ट पहिवत्तीओ पण्णताओ, तत्थेगेएवमा हंसु ता पुरच्छिमातो लोअंतातोपादोमरीची आगासंसि उत्तिट्ठति से गं इमलोयं तिरिय करेइ तिरियं करेत्तापचत्थिमंसि लोयंसि सायंमि रायं आगासंसि विद्धंसिस्संति एगे एवमाहंसु १, एगे पुण एवमाहंसु-ता पुरच्छिमातो लोअंतातो पातो सूरिए आगासंसि उत्तिद्दति, सेणं इमं तिरियं लोपं तिरियं करेति | करित्ता पचत्थिमंसि लोयंसि सूरिए आगासंसि विडंसंति, एगे एवमाहंसु २, एगे पुण एवमाहंसु-ता पुरत्थिमाओ लोयंतातो पादो सूरिए आगासंसि उत्तिट्ठति, से इमं तिरियं लोयं तिरियं करेति करित्ता पचत्थिमंसि लोयंसि सायं अहे पडियागच्छति, अधे पडियागच्छेत्ता पुणरवि अवरभूपुरस्थिमातो लोयंतातो पातो सूरिए आगासंसि उत्तिट्ठति, एगे एवमाहंसु ३, एगे पुण एवमासु-ता पुरत्थिमाओ लोगंताओ पाओस् |रिए पुढविकायंसि उत्तिकृति, से णं इमं तिरियं लोयं तिरिय करेति करेत्ता पचत्थिमिल्लंसि लोयंतसि सायं सूरिए पुढविकार्यसि विद्धंसह, एगे एवमाहंसु४, एगे पुण एवमासु पुरथिमाओ लोयंताओ पाओ सूरिए पुढविकायंसि उत्तिकैइ से णं इमं तिरियं लोयं तिरियं करेइ करेत्ता पचस्थिमंसि लोयंतंसि सायं सूरिए पुढविकासि अणुपविसह अणुपविसित्ता अहे पडियागच्छद २ पुणरवि अवरभूपुरस्थिमाओ लोगंताओ
अनुक्रम
-46-
[३५]
515
अथ द्वितियं प्राभृतं आरब्धं
अत्र द्वितिये प्राभृते प्राभृतप्राभृतं- १ आरभ्यते
~102~