________________
आगम
(१६)
प्रत
सूत्रांक
[२०]
दीप
अनुक्रम
[३०]
----- प्राभृतप्राभृत [८],
मूलं [२०]
प्राभृत [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यमज्ञसिवृत्तिः
( मल०)
॥ ४४ ॥
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
| अध्वा पञ्चदशोत्तराणि योजनशतान्यष्टाचत्वारिंशच्चैकषष्टिभागा योजनस्येत्याख्यात इति वदेत्, पूर्वस्मादध्वपरिमाणात् एतस्याध्वपरिमाणस्य सर्वबाह्यमण्डलगतेन बाहल्यपरिमाणेनाधिकत्वात्, 'ता अभितरे'त्यादि, 'ता' इति अभ्यन्तरान्मण्डलपदात्परतो बाह्यमण्डलपदात् सर्वबाह्यमण्डलादर्वाक् यद्वा बाह्यमण्डलपदादवाक् अभ्यन्तरमण्डलात्परत एषः अध्वा कियानाख्यात इति वदेत् ?, भगवानाह - 'ता पंचे 'त्यादि, पञ्च योजनशतानि नवोत्तराणि त्रयोदश चैकषष्टिभागा योजनस्य आख्यात इति वदेत्, पूर्वस्मादध्वपरिमाणादस्याध्यपरिमाणस्य सर्वाभ्यन्तरमण्डलगत सर्वबाह्यमण्डलगत - बाहल्यपरिमाणेन पश्चत्रिंशदे कषष्टिभागाधिकैकयोजनरूपेण हीनत्वात्, तदेवमभ्यन्तरान्मण्डलात्परतो यावत्सर्ववाचं मण्डलं सर्व बाह्याद्वा मण्डलादर्वाक् यावत्सर्वाभ्यन्तरं मण्डलं तथा सर्वाभ्यन्तर सर्व बाह्यमण्डलाभ्यां सह तथा सर्वाभ्यन्तर| सर्वबाह्यमण्डलाभ्यां विना यावदध्वपरिमाणं भवति तावन्निरूपितं, सम्प्रति सर्वाभ्यन्तरेण मण्डलेन सह सर्वाभ्यन्तरा| न्मण्डलात्परतो बाह्यमण्डलादर्वाक् यदिवा सर्वत्राह्यमण्डलेन सह सर्वत्राह्यमण्डलादर्वाक् सर्वाभ्यन्तरान्मण्डलात्परतो यावदध्वपरिमाणं भवति तावन्निरूपयति- 'अभितराएं इत्यादि, अभ्यन्तरेण मण्डलपदेन सह अभ्यन्तरान्मण्डलात्परतः सर्ववायान्मण्डलादर्वागिति गम्यते, यदिवा सर्वबाह्येन मण्डलपदेन सह सर्वबाह्यान्मण्डलादर्वाक् सर्वाभ्यन्तरान्मण्डलात्परत इति गम्यते, योऽध्वा एष णमिति वाक्यालङ्कारे अध्वा कियानाख्यात इति वदेत् १, भगवानाह - 'ता'' इत्यादि, तावानध्वा पञ्चदशोत्तराणि योजनशतानि आख्यात इति वदेत्, भावना सुगमत्वान्न क्रियते । इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञसिटीकायां प्रथमस्य प्राभृतस्याष्टमं प्राभृतप्राभृतं समाप्तम् ॥
Education Internation
For Parts Only
| अत्र प्रथमे प्राभृते प्राभृतप्राभृतं ८ परिसमाप्तं तत् समाप्ते प्रथमं प्राभृतं अपि परिसमाप्तं
~98~
१ माभूते
८ प्राभृतप्राभृर्त
॥ ४४ ॥
www.landbrary or