________________
आगम
(१६)
प्रत
सूत्रांक
[१६]
दीप
अनुक्रम [२६]
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
मूलं [१६]
प्राभृत [१], ----- प्राभृतप्राभृत [५], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
'एवं सङ्घमाहिरेवित्त एवं सर्वाभ्यन्तरमण्डल इव सर्वबाह्येऽपि मण्डले आलापको वक्तव्यः, नवरं जम्बूद्वीपस्थाने 'अवद्धलवणसमुदं ओगाहिता' इति वक्तव्यं तच्चैवम्- 'जया णं सूरिए सपबाहिरं मंडल उवसंकमित्ता चारं चरड़, तया णं अवङ्कं लवणसमुद्दे ओगाहित्ता चारं चरति, तथा णं राईदियष्पमाणउच्भासगत्ति,' 'तथा णमिति वचनपूर्वकं रात्रिन्दिवपरिमाणं जबूद्वीपापेक्षया विपरीतं वक्तव्यं, यज्जम्बूद्वीपावगाहे दिवसप्रमाणमुक्तं तद्रात्रेर्द्रष्टव्यं यद्रात्रेस्तद्दिवसस्य, तच्चैवम्- 'तथा णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहन्ने दुवालसमुहन्ते दिवसे भवइ', एवमुत्तरसूत्रेऽप्यक्षरयोजना भावनीया । तदेवं परतीर्थिकप्रतिपत्तीरुपदर्य सम्प्रत्येतासां मिथ्याभावोपदर्शनार्थ स्वमतमुपदर्शयति
वयं पुण एवं बदाम, ता जया णं सूरिए सकभंतरं मंडलं उवसंकमित्ता चारं चरति, तता णं जंबुद्दीवं असीतं जोयणसतं ओगाहित्ता चारं चरति, तदा णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राई भवति, एवं सबबाहिरेवि, णवरं लवणसमुहं तिष्णि तीसे जोयणसते ओगाहित्ता चारं चरति, तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जण्णए दुबालसमुहुत्ते दिवसे भवति, गाथाओ भाणितवाओ । (सूत्रं १७ ) पढमस्स पंचमं पाहुडपाहुडं ॥ १-५ ॥
"वयं पुण' इत्यादि, वयं पुनरुत्पन्न केवलज्ञानदर्शना 'एवं' वक्ष्यमाणप्रकारेण वदामः, तमेत्र प्रकारमाह--यदा सूर्यः सर्वाभ्यन्तरं मण्डलमुपसङ्गम्य चारं चरति तदा जम्बूद्वीपमशीत्यधिकं योजनशतमवगाह्य चारं चरति, तदा चोत्तमकाष्ठाप्रास
Education International
For Parts Only
~71~