________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१], -------------------- प्राभृतप्राभृत [9], ------------ ----- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१६]]
परमतरूपाः प्रज्ञप्ताः, तद्यथा-एके तीर्थान्तरीया एवमाहुः–ता इति तावच्छन्दस्तेषां तीर्थान्तरीयानां प्रभूतवक्तव्यतोपक्रमे क्रमोपदर्शनार्थः एक योजनसहस्रमेकं च त्रयस्त्रिंशदधिक योजनशतं द्वीपं समुद्र वा अवगाह्य सूर्यचारं चरति, किमुक्तं भवति -यदा सर्वाभ्यन्तरं मण्डलमुपसङ्कम्य चारं चरति तदा एक योजनसहनमेकं च त्रयस्त्रिंशदधिकं योजनशतं जम्बूद्वीपमवगाह्य चार चरति, तदा च परमप्रकर्षप्राप्तोऽष्टादशमुहूर्तो दिवसो भवति, सर्वजघन्या च द्वादशमु
हतों रात्रिः, यदा तु सर्ववायं मण्डलमुपसङ्कम्य चारं चरितुमारभते तदा लवणसमुद्रमेक योजनसहनमेकं च त्रयखि दशदधिकं योजनशतमवगाह्य सूर्यश्चारं चरति, तदा चोत्तमकाष्ठाप्राप्ता अष्टादशमुहर्त्तप्रमाणा रात्रिर्भवति, सर्वजघन्यो:
द्वादशमुहूर्तप्रमाणो दिवसः, अत्रैवोपसंहारमाह-'एगे एवमाहंसु' १, एके पुनर्द्वितीया एवमाहुः, 'ता' इति पूर्ववत् , एक योजनसहस्रमेकं च चतुर्विंशदधिक योजनशतं द्वीपं समुद्रं वा अवगाह्य सूर्यश्चारं चरति, भावना प्राग्वत् , अत्रैवोपसंहार|माह-एगे एवमासु', एके पुनस्तृतीया एवमाहुः-एक योजनसहनमेकं च पंचत्रिंशदधिकं योजनशतमवगाह्य सूर्यश्चार चरति अत्रापि भावना प्रागिव,अत्रैवोपसंहारमाह-एगे एवमाहंसु'एके पुनश्चतुर्थास्तीर्थान्तरीया एवमाहुर, अवहुं'ति अपगतं सदप्यवगाहाभावतो न विवक्षितमद्धे यस्य तमपार्द्धमर्द्धहीनमद्धमानमित्यर्थः, द्वीपं समुद्रं वा अवगाह्य सूर्यश्चारं चरति, इयमत्र भावना-यदा सर्वाभ्यन्तरं मण्डलमुपसङ्गम्य सूर्यश्चारं चरति तदा अर्द्ध जम्बूद्वीपमवगाहते, तदा च दिवसः परमप्रकर्षप्राप्तोऽष्टादशमुहर्तप्रमाणो भवति,सर्वजघन्या च द्वादशमुहत्तंप्रमाणारात्रिः, यदा पुनः सर्वेबाह्य मण्डलमुपसङ्क्रम्य सूर्यश्चारं चरति तदा अर्द्ध अपरिपूर्ण लवणसमुद्रमवगाहते, तदा च सर्वोत्कर्षकाष्ठाप्राप्ता अष्टादशमुहूर्त्तप्रमाणा रात्रिः सर्व
ASRACKS
अनुक्रम
[२६]
~69~