________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्तिः ) प्राभृत [२०], ----------------- प्राभृतप्रामृत ------------------ मूलं [१०७] + गाथा:(१-१५) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१०७
-१०८]
||१-१५||
|२२ कसनाभः २३ कंसवर्णाभः २४ 'नीले रुप्पी य हवंति चत्तारित्ति नीले रुप्पे च शब्दे विषयभूते द्विद्विनामसम्भ-1 वात् सर्वसङ्ख्यया चत्वारः, तद्यथा-नीलः २५ नीलावभासः २६ रूप्पी २७ रुप्यवभासः २८ भासेति नामद्वयोपलक्षणं | तद्यधा-भस्म २९ भस्मराशिः ३० तिलः ३१ तिलपुष्पवर्णकः ३२ दकः ३३ दकवर्णः ३४ कायः ३५ पन्ध्य ३६ | इन्द्राग्निः ३७ धूमकेतुः ३८ हरिः १९ पिङ्गलः ४०. बुधः ४१ शुक्रः ४२ बृहस्पतिः ४३ राहः ४४ अगस्तिः ४५ माणवकः | |४६ कामस्पर्शः ४७ धुरः ४८ प्रमुखः ४९ विकटः ५० विसंधिकल्पः ५१ प्रकल्पः ५२ जटालः ५३ अरुणः ५४ अग्निः
५५ कालः ५६ महाकालः ५७ स्वस्तिकः ५८ सौवस्तिकः ५९ वर्द्धमानकः ६० प्रलम्बः ६१ नित्यालोकः ६२ नित्योद्योतः। ४६३ स्वयंप्रभः ६४ अवभासः ६५ श्रेयस्करः ६६ खेमकरः ६७ आभंकरः ६८ प्रभङ्करः ६९ अरजा ७० विरजा ७१.४
अशोकः ७२ वीतशोकः ७३ विवर्तः ७४ विवस्त्रः ७५ विशालः ७६ शालः ७७ सुव्रतः ७८ अनिवृत्तिः ७९ एकजटी ८० द्विजटी ८१ करः ८२ करिकः ८३ राजः ८४ अर्गलः ८५ पुष्पः ८६ भावः ८७ केतुः ८८ सम्पति सकलशास्त्रोपसंहारमाह-"इय एस पागडत्या अभवजणहिययदुल्लभा इणमो । उक्कित्तिया भगवई जोइसरायस्स पन्नत्ती ॥१॥ इति, एवं-उक्न प्रकारेण अनन्तरमुदिएस्वरूपा प्रकटार्था-जिनवचनतत्त्ववेदिनामुत्तानार्था, इयं चेत्थं प्रकटार्थापि सती अभव्यजनानां हृदयेन-पारमाधिकाभिप्रायेण दुर्लभा, भावार्थमधिकृत्याभव्यजनानां दुर्लभेत्यर्थः, अभव्यत्वादेव तेपात: सम्यगजिनवचनपरिणतेरभावात् , उरकीर्तिता-कविता भगवती-ज्ञानेश्वर्या देवता ज्योतिपराजस्य-सूर्यस्य प्रज्ञप्तिः । एषा[४ च स्वयंगृहीता सती यस्मै न दातव्या तत्प्रतिपादनार्थमाह-एसा गहियावि'इत्यादि गाथाद्वयं, एषा-सूर्यप्रज्ञप्तिः
--
दीप अनुक्रम [१९८-२१४]
-
-
--
Mirmenstram.om
★ अत्र विंशति प्राभूतं परिसमाप्तं.
तत् पश्चात् उपसंहार-गाथा: आरम्भा:
~601~