________________
आगम
(१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१], -------------------- प्राभृतप्राभृत [४], ------------ ----- मूलं [१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६]उपांगसूत्र- [५] “सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
मल०)
सूत्राक [१५]]
सूर्यमज्ञ
चिरंतितताणं अट्ठारसमुहत्ता राई भवइ चउहिं एगहिभागमुहत्तेहिं ऊणा दुधालसमुहुरते दिवसे भवति चउहि || १ प्राभृते तिवृत्तिः
&ाएगहिभागमुहुत्तेहिं अहिए। एवं खलु एतेणुवाएणं पविसमाणा एते दुवे सरिया ततोऽणंतरातो तदाणंतरं मंड-IIमामृतलाओमंडलं संकममाणा पंच २जोयणा पणतीसे एगहिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्संतरंणिबुढे-II
प्राभृतं माणा २ सबभंतरं मंडलं उवसंकमित्ता चारं चरंति, जया णं एते दुवे सूरिया सबभंतरं मंडलं उवसंकमिसा चारं चरंति तता णं णवणउति जोयणसहस्साई छच्च चत्ताले जोयणसते अण्णमण्णस्स अंतरं कट्टु चारं चरंति, तता णं उत्तमकट्टपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुष्टुत्ता राई भवति, एस णं दोचे छमासे एस णं दोबस्स छम्मासस्स पज्जवसाणे एस णं आइचे संवच्छरे, एस णं आइचसंवकछरस्स। पज्जवसाणे । (सूत्रं १५)चउत्थं पाहुडपाहुई समतं ॥१-४॥
'ता केवइयं एए दुवे सरिया इत्यादि, 'ता'इति प्राग्वत्, एतौ द्वावपि सूयौँ जम्बूद्वीपगती कियत्प्रमाणं परस्परमन्तरं कृत्वा चारं चरतः, चरन्तावाख्याताविति भगवान् वदेत, एवं भगवता गौतमेन प्रश्ने कृते सति शेषकुमतविषयतत्त्वबुद्धिब्युदासाथै परमतरूपाः प्रतिपत्तीर्दर्शयति-तत्व खलु इमाओ'इत्यादि, 'तत्र' परस्परमन्तरचिन्तायां खलुनिश्चितमिमाः वक्ष्यमाणस्वरूपाः षट् प्रतिपत्तयो-यथास्वरुचि वस्त्वभ्युपगमलक्षणास्तैस्तैस्तीर्थान्तरीयैः श्रीयमाणाः प्रजप्ताः, |ता एव दर्शयति-तत्थेगे' इत्यादि, तेषां षण्णां तत्तत्प्रतिपत्तिप्ररूपकाणां तीर्थकानांमध्ये एके तीर्थान्तरीयाः प्रथम स्वशिष्य | प्रत्येवमाहुः-ता एग'मित्यादि, ता इति पूर्ववद्धावनीयः, एक योजनसहनमेकं च त्रयस्त्रिंशदधिकं योजनशर्त परस्पर
अनुक्रम
[२५]
44-56
~60~