________________
आगम
(१६)
प्रत
सूत्रांक
[ १०३ ]
दीप
अनुक्रम
[१९३]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
- प्राभृतप्राभृत [-],
मूलं [ १०३ ]
प्राभृत [१९], ----- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञ
तिवृत्ति.
( मल० ) ॥ २८३ ॥
३ पुच्छा तधेव, ता देवे णं दीवे असंखेला चंदा पभासेंसु वा ३ जाव असंखेजाओ तारागणकोडिकोडीओ सोभैंसु वा ३ एवं देवोदे समुद्दे जागे दीवे णागोदे समुद्दे जक्रखे दीवे जक्खोदे समुद्दे भूते दीवे भूतोदे समुद्दे सर्पभुरमणे दीवे सर्वधुरमणे समुद्दे सबै देवदीवसरिसा (सू१०३) ॥ एकूणवीसतिमं पाहुडं समत्तं ॥ 'सा पुक्रवरण मित्यादि, ता इति पूर्ववत् पुष्करवरं णमिति वाक्यालङ्कारे द्वीपं पुष्करोदो नाम समुद्रो वृत्तो वलयाकार संस्थितः सर्वतः समन्तात् संपरिक्षिप्य तिष्ठति, पुष्करोदे च समुद्रे जलमतिस्वच्छं पथ्यं जात्यं तथ्यपरिणामं स्फटिकवर्णाभं प्रकृत्या उदकरसं, द्वौ च तत्र देवावाधिपत्यं परिपालयतस्तद्यथा - श्रीधरः श्रीप्रभश्च तत्र श्रीधरः पूर्वार्द्धाधिपतिः श्रीप्रभोऽपरार्द्धाधिपतिः, विष्कम्भादिपरिमाणं च सुगमं । 'एएण'मित्यादि एतेनानन्तरोदितेनाभिलापेन वरुणवरो द्वीपो वक्तव्यः, तदनन्तरं वरुणोदः समुद्रः ततः क्षीरवरो द्वीपः क्षीरोदः समुद्र इत्यादि, सूत्रपाठश्चैवम्-ता पुक्खरोदण्णं समुदं वरुणवरे दीवे बट्टे वलयाकार संठाणसंठिए सबओ समता संपरिक्खित्ताणं चिद्द' इत्यादि, वरुणद्वीपे च वरुणवरुणप्रभौ द्वौ देवौ स्वामिनौ नवरमाद्यः पूर्वार्द्धाधिपतिरपरोऽपरार्द्धाधिपतिरेवं सर्वत्र भावनीयं वरुणोदे समुद्रे | परमसुजातमृद्धीकारसनिष्पन्नरसादपीष्टतराखादं तोयं वारुणिरप्रभौ च द्वौ तत्र देवी, क्षीरवरे द्वीपे पण्डरसुप्रदन्तौ देवो, क्षीरोदे समुद्रे जात्यपुण्ड्रेक्षुचारिणीनां गवां यत् क्षीरं तदन्याभ्यो गोभ्यो दीयते तासामपि क्षीरमन्याभ्यस्तासामप्यन्याभ्यः एवं चतुर्थस्थान पर्यवसितस्य क्षीरस्य प्रयनतो मन्दाग्निना कथितस्य जात्येन खण्डेन मत्स्यण्डिकया सम्मिश्रस्य यादृशो रसस्ततोऽपीष्टतरास्वादं [तत्कालविकसितकर्णिकारपुष्पवर्णाभं] तोयं विमलविमलप्रभौ च तत्र देवों, घृतवरे द्वीपे
For Parts Only
१९ प्राभृते पुष्करोदा
द्याः सू१०३
~576~
॥ २८३ ॥
अत्र सूत्र १०१ एव वर्तते परन्तु मूल-संपादकस्य किञ्चित् स्खलनत्वात् अस्य सूत्रक्रमस्य नोन्ध-करणे सूत्रान्ते सूत्रक्रम १०३ लिखितं
wor