________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१], -------------------- प्राभृतप्राभृत [३], ------------ ----- मूलं [१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
'पविसमाणा खलु एए दुवे सूरिया अन्नमन्नस्स चिन्नं पडियरंति, तंजहा-सयमेगं चोयाल मिति, 'गाहाओ'ति, अत्राप्येतदर्थप्रतिपादिकाः काश्चनापि सुप्रसिद्धा गाथा वर्तन्ते, ताश्च व्यवच्छिन्ना इति कथयितुं न शक्यन्ते, यो वा यथा सम्प्रदायादवगच्छति तेन तथा वक्तव्याः । यदत्र कुवेता टीका, विरुद्धं भाषितं मया । क्षन्तव्यं तत्र तत्त्वज्ञैः, शोध्यं तच्च विशेषतः ॥१॥" इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां प्रथमस्य प्राभृतस्य तृतीयं प्राभूत-1 प्राभृतं समाप्तम् ।।
सूत्रांक
15534
[१४]
अनुक्रम [२४]
तदेवमुक्तं तृतीयं प्राभृतप्राभृतं, सम्प्रति चतुर्थ वक्तव्यं, तस्य चायमर्थाधिकारः कियत्प्रमाणं परस्परमन्तरं कृत्वा चार चरत इति, ततस्तद्विषयं प्रश्नसूत्रमाह| ता केवइयं एए दुवे सूरिया अण्णमण्णस्स अंतरं कट्टु चारं चरंति आहिताति वदेजा, तत्थ खलु इमातो छ पडिवत्तीओ पण्णत्ताओ, तत्थ एगे एवमाहंसु-ता एग जोयणसहस्सं एगं च तेत्तीसं जोयणसतं अण्णमण्णस्स अंतरं कटु सरिया चारं चरंति आहिताति बदेजा, एगे एवमाहंसु १, एगे पुण एवमाहंसु-ता एग जोयणसहस्सं एगं चउतीसं जोयणसयं अन्नमन्नस्स अंतरं कटु सूरिया चार चरति आहियत्ति वहज्जा, एगे एवमासु २, एगे पुण एवमाहंसु-ता एग जोयणसहस्सं एगं च पणतीसं जोयणसय अण्णमण्णस्स अंतरं कट्टु सूरिया चारं चरंति आहिताति वदेजा, एगे एवमाहंसु ३, एवं एगं समुई अण्णमण्णस्स अंतरं
अत्र प्रथमे प्राभृते प्राभृतप्राभृतं- ३ परिसमाप्तं
अथ प्रथमे प्राभृते प्राभृतप्राभृतं- ४ आरभ्यते
~57~