________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१९], -------------------- प्राभृतप्राभृत ,-------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
रक
सूत्रांक
[१००]
गाथा:
पञ्चदश लक्षाणि एकाशीतिः सहस्राणि शतमेकमष्टात्रिंशदधिकं १५८११३८, शेषमुद्धरति षविंशतिर्लक्षाश्चतुर्विंशतिः सहस्राणि नव शतानि षट्पञ्चाशदधिकानि छेदराशिरेकत्रिंशल्लक्षा द्वाषष्टिः सहस्राणि द्वे शते षट्सप्तत्यधिक ३१२१२० एतदपेक्षया योजनमेकं किश्चिदूनं लभ्यते, तत उक-"सयं च ऊयालं किंचिविसेसूणमिति, 'ता लवणे णं समुद्दे इत्यादि सुगम, लबणसमुद्रे चत्वारः शशिन इत्यष्टाविंशतिर्नक्षत्राणि चतुर्भिर्गुण्यन्ते, ततो द्वादशोत्तरं नक्षत्राणां शतं 8 तन्त्र भवति, अष्टाशीतिश्च ग्रहाश्चतुर्भिर्गुण्यन्ते ततस्त्रीणि शतानि द्विपञ्चाशदधिकानि तेषां भवन्ति, ताराकोटीकोटीनां पट्षष्टिः सहस्राणि नव शतानि पञ्चसप्तत्यधिकानि चतुभिर्गुण्यन्ते ततो यथोकं ताराप्रमाणं भवति, 'ता लवणं णं
समुद'मित्यादि सकलमपि सुगर्म, नवरं परिधिगणितपरिभावना एवं कर्तव्या-जम्बूद्वीपस्य विष्कम्भे योजनलक्षं लवण&स्योभयतो दे द्वे योजनलक्षे मिलिते इति ताश्चतम्रो लक्षाः घातकीखण्डस्योभयतश्चतम्रो २ लक्षा मिलिता अष्टौ
सर्वसषया जाताखयोदश लक्षाणि १३००००० ततोऽस्य राशेचंगों जात एकका पदो नवकः शून्यानि च दश ४|१६९०००००००००० भूयो दशभिर्गुणने जातान्येकादश शून्यानि १६९००००००००००० एतेषां वर्गमूलानयने ||
लब्धानि एकचत्वारिंशच्छतसहस्राणि दश सहस्राणि नव शतानि एकषयधिकानि ४११०९६१ नक्षत्रादिपरिमाणमप्यटाविंशत्यादिसयानि नक्षत्रादीनि द्वादशभिर्गुणयित्वा स्वयमानेतव्यं । 'ता धायइखंडण्ण'मित्यादि, एतदपि सकलं सुगम, 'ता कालोए णं समुद्देइत्यादि, एतदपि सुगम, नवरं परिक्षेपगणितभावना इयं-कालोदसमुद्रस्य एकतोऽपि चक्रवालतया विष्कम्भोऽष्टौ योजनलक्षा अपरतोऽपीति पोडश धातकीखण्डस्य एकतोऽपि चतम्रो लक्षा अपरतोऽपी
दीप अनुक्रम [१२९-१९२]]
~555