________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१९], -------------------- प्राभृतप्राभृत , -------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१००]
गाथा:
कोडीणं ॥ ५ ॥ पत्तीसं चंदसतं यत्तीसं चेव सूरियाण सतं । सयलं माणुसलोअंचरंति एते पभासेंता॥६॥13 एकारस य सहस्सा छप्पिय सोला महग्गहाणं तु । छच्च सता छण्णउया णक्वत्ता तिण्णि य सहस्सा ॥७॥ अट्ठासीद पत्ताई सतसहस्साई मणुषलोगमि । सत्त य सता अणूणा तारागण कोडिकोडीणं ॥ ८॥ एसो तारापिंडो सबसमासेण मणुयलोयंमि । बहिता पुण ताराओ जिणेहिं भणिया असंखेजाओ ॥९॥ एवतियं तारगंज मणिय माणुसंमि लोगमि । चारं कलंबुयापुप्फसंठित जोतिसं चरति ॥ १० ॥ रविससिगहणक्खत्ता एवतिया आहिता मणुयलोए । जेसि णामामोत्तं न पागता पण्णवेहति ।। ११ ।। छावढि पिडगाई
चंदादिचाण मणुलोमि । दो चंदा दो सूरा य हुंति एकेकए पिडए ॥ १२ ॥ छाबलुि पिडगाई णक्खत्ताणं तु लामणुयलोयंमि । छप्पणं णक्खता हुंति एकेका पिडए ॥१३॥ छावहि पिडगाई महागहाणं तु मणुघलोमि ।।
छावत्तरं गहसतं होइ एककए पिडए ॥१४॥ चत्तारि य पंतीओ चंदाइचाण मणुयलोयम्मि। छावट्टि २ च। होइ एकिकिया पन्ती ॥ १५ ॥ छप्पन्न पंतीओ णवत्ताणं तु मणुपलोयंमि । छाबहिँ २ हवंति एक्वेकिया पती॥१६॥णवत्तरं गहाणं पतिसयं हवति मणुयलोमि । छावहि २ हवइ य एफेकिया पंती ॥१७॥ त मेरुयणुचरंता पदाहिणावत्तमंडला सत्वे । अणववियजोगेहिं चंदा सूरा गहगणा य ॥ १८॥णक्खत्ततार-12 गाणं अवविता मंडला मुणेयवा । तेऽविय पदाहिणावत्तमेव मेरु अणुचरंति ॥ १९ ॥ रयणिकरदिणकराणं उद्धं च अहे व संकमो नस्थि । मंडलसंकमणं पुण सम्भंतरवाहिरं तिरिए ॥ २०॥ रयणिकरदिणकराणं णक्ख-151
दीप अनुक्रम [१२९-१९२]]
~551~