________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१८], -------------------- प्राभृतप्राभूत --------------------- मूलं [९६-९९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [९६-९९]]
1
दीप अनुक्रम [१२५-१२८]
64%+5%--
४ान्या स्थितिरुत्कृष्टा तु चन्द्रदेवस्य तत्सामानिकादीनां च, एवं सूर्यविमानादिष्वपि भावनीयम् ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायामष्टादशं प्राभृतं समाप्तम् ॥
तदेवमुक्तमष्टादशं प्राभृतं, सम्पति एकोनविंशतितममारभ्यते, तस्य चायमर्थाधिकारः, यथा 'कति चन्द्रसूर्याः | सर्वलोके आख्याता' इति, ततस्तद्विषयं प्रश्नसूत्रमाह
ता कति णं चंदिमसूरिया सबलोयं ओभासंति उज्जोएंति तति पभाति आहितेति बदेजा, तत्थ माखलु इमाओ दुवालस पडिवत्तीओ पण्णत्ताओ, तत्धेगे एबमासु ता एगे चंदे एगे सूरे सबलोयं ओभा
सति उलोएति तवेति पभासति, एगे एवमाहंसु १, एगे पुण एबमासु ता तिणि चंदा तिपिण सूरा सबलोपं ओभासेंति ४ एगे एवंमाहेसु २, एगे पुण एवमाहंसु ता आउहि चंदा आउहि सूरा सबलोपं ओ-K भासेंति उनोवेति तति पगासिति एगे एवमासु ३ एगे पुण एवमाहंसु एतेणं अभिलावेणं तई सत्स चंदा सत्त सूरा दस चंदा दस सूरा बारस चंदा २ यातालीसं चंदा २ बावत्तरि चंदा २ वातालीस चंदसतं २ बावत्तरं चंदसयं बावत्तरि सूरसपं बापालीसं चंदसहस्सं बातालीसं सूरसहस्सं यावत्तरं चन्दसहस्सं वायसरं सूरसहस्सं सबलोयं ओभासंति उज्जोति तति पगासंति, एगे एवमाहंसु, वयं पुण एवं बदामो-ता अयपणं जंबुद्दीवे २ जाव परिक्खेवेणं, ता जंबुद्दीवे २ केवतिया चंदा पभासिंसु वा पभासिति
--
-
-
अत्र अष्टादशं प्राभृतं परिसमाप्तं
अथ एकोनविंशति प्राभूतं आरभ्यते
~545