________________
आगम
(१६)
प्रत
सूत्रांक
[८९-९३]
गाथा
दीप
अनुक्रम
[११७
-१२२]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
मूलं [९४-९५]
प्राभृत [१८], प्राभृतप्राभृत [-1, पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Education in
हंति ?, ता अट्ठ देवसाहस्सीओ परिवहति, तं०- पुरच्छिमेणं सिंहरूपधारीणं देवाणं दो देवसाहस्सीओ परिवहंति, एवं जाब उत्तरेणं तुरगख्वधारीणं, ता नक्खत्तविमाणे णं कति देव साहस्सीओ परिवहति?, ता चत्तारि देवसाहस्सीओ परिवहति, तं०- पुरच्छिमेणं सीहरूवधारणं देवाणं एक्का देवसाहस्सी परिवहति एवं जाव उत्तरेणं तुरगरूपधारीणं देवाणं, ता ताराविमाणे णं कति देवसाहस्सीओ परिवहति १, ता दो देवसाहस्सीओ परिवहति तं०- पुरच्छिमेणं सीहरूवधारणं देवाणं पंच देवसता परिवहति एवं जावुत्तरेणं तुरगरूवधारीणं (सूत्रं ९४ ) एतेसि णं चंदिमसूरियग्रहणक्खन्तता राख्वाणं कयरेरहिंतो सिग्धगती वा मंदगती वा १, ता चंदेहिंतो सूरा सिग्धगती सुरेहिंतो गहा सिग्धगती गहेहिंतो णक्खत्ता सिग्धगती णक्ख तेहिंतो तारा सिग्धगती सबप्पगती चंदा सबसिग्धगती तारा। ता एएसि णं चंदिमसूरियगहगणणणततारारूवाणं कपरेरहिंतो अपिडिया वा महिडिया वा ?, ताराहिंतो महिडिया णक्खत्ता णक्खसेहिंतो गहा महिडिया गहेहिंतो | सूरा महिडिया सूरेहिंतो चंदा महिडिया सबप्पहिया तारा सबमहिहिया चंदा (सूनं ९५ )
'ता चंदविमाणे ण'मित्यादि संस्थानविषयं प्रश्नसूत्रं सुगमं, भगवानाह - 'ता अडकविट्ठगेत्यादि, उत्तानीकृतमर्द्धमात्रं कपित्थं तस्येव यत् संस्थानं तेन संस्थितमर्द्धकपित्थसंस्थानसंस्थितं, आह-यदि चन्द्रविमानमुत्तानी कृतार्द्धमात्रकपित्थफलसंस्थानसंस्थितं तत उदयकाले अस्तमयकाले वा यदिवा तिर्यक् परिभ्रमत् पौर्णमास्यां कस्मात्तदर्धकपित्थफलोकारं नोपलभ्यन्ते, कामं शिरस उपरि वर्त्तमानं वर्त्तमुपलभ्यते, अर्द्धकपित्थस्य उपरि दूरमवस्थापितस्य परभागाद
For Par Use Only
~535~