________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१८], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [८९-९३] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[८९-९३]
गाथा
उइजोयणसए उडे उप्पतित्ता हेडिल्ले ताराविमाणे चारं चरति अट्ठजोयणसते उडे उप्पतित्ता सूरविमाणे । चारं चरति अट्ठअसीए जोयणसए उहं उपइत्ता चंदविमाणे चारं चरति णव जोयणसताई उई उप्पतित्ता उचरिं ताराविमाणे चारं चरति, हेद्विल्लातो ताराविमाणातो दसजोयणाई उई उप्पतित्ता सूरविमाणा चारं चरंति नउति जोयणाई उई उम्पतित्ता चंदविमाणा चारं चरति दसोत्तरं जोयणसतं उहूं उप्पतित्ता उप-11 रिल्ले तारारूवे चारं चरति, सूरविमाणातो असीति जोयणाई उई उप्पतित्ता चंदविमाणे चार चरति जोय|सतं उहूं उप्पतित्ता उवरिल्ले तारारूवे चारं चरति, ता चंदविमाणातो णं वीसं जोयणाई उहुं उप्पतित्ता उवरिल्लते तारारूवे चारं चरति, एवामेव सपुवावरेणं दसुत्तरजोयणसतं पाहले तिरियमसंखेजे जोतिस-11 विसए जोतिसं चारं परति आहितेति घदेजा। (सूत्र ८९)ता अस्थि णं चंदिमसूरियाणं देवाणं हिडपि । | तारारूवा अणुंपि तुल्लावि समंपि तारारुवा अणुंपि तुल्लावि उपिपि तारारूवा अपि तुल्लावि?, ता अस्थि, |ता कहं ते चंदिमसूरियाणं देवाणं हिडंपि तारारूबा अणुंपि तुल्लावि समपि तारारूवा अणुंपि तुल्लावि उपिपि तारारूवा अणुंपि तुल्लावि, ता जहा जहा ण तेसि णं देवाणं तवणियमयंभचेराई उस्सिताई भवंति |तहा तहा णं तेसिं देवाणं एवं भवति, तं०-अणुते वातुल्लसे वा, ता एवं खलु चंदिमसूरियाणं देवाणं हिट्ठपि |
तारारूबा अणुपि तुल्लावि तहेब जाव उपिपि तारारूवा अणुंपि तुल्लावि (सूत्र९०) ता एगमेगस्स णं चंदस्स | | देवस्स केवतिया गहा परिवारो पं० केवतिया णक्खत्ता परिवारोपण्णत्तो केवतिया तारा परिवारो पण्णतो?,
दीप अनुक्रम
[११७
-१२२
~527~