________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१७], -------------------- प्राभृतप्राभृत -], -------------------- मूलं [८८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६]उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[८८]
दीप
पृथग्भूतं स्वमतं भगवानुपदर्शयति-'वयं पुण'इत्यादि, वयं पुनरुत्पन्नकेवलज्ञाना एवं-वक्ष्यमाणेन प्रकारेण वदामः, तमेवी
कारमाह-ता चंदिम'त्यादि, ता इति पूर्ववत् चन्द्रसूर्या णमिति वाक्पालकारे देवा 'महडिका' महती ऋद्धिर्वि-II INमानपरिवारादिका येषां ते तथा, तथा महती द्युतिः-शरीराभरणाश्रिता येषां ते महाद्युतयः, तथा महत् बलं-शारीरः।
माणो येषां ते महाबलाः, तथा महत्-विस्तीर्ण सर्वस्मिन्नपि जगति विस्तृतत्वात् यशः-लाघा येषां ते महायशसः, तथा महान अनुभावो-क्रियकरणादिविषयोऽचिन्त्यः शक्तिविशेषो येषां ते महानुभावाः, तथा महत्-भवनपतिव्यन्तरेभ्योऽतिप्रभूतं तदपेक्षया तेषां प्रशान्तत्वात् सौख्यं येषां ते महासौख्याः, वरयखधरा माल्यधरा वरगन्धधरा वराभरणधरा अव्यवच्छिन्ननयार्थतया-द्रव्यास्तिकनयमतेन काले-वक्ष्यमाणप्रमाणस्वस्वायुर्व्यवच्छेदे अन्ये पूर्वोत्पन्नाश्यवन्तेच्यवमानाः अन्ये तथाजगत्स्वाभाव्यारषण्मासादारतो नियमतः उत्पद्यन्तेउत्पद्यमाना आख्याता इति वदेत् स्खशिष्येभ्यः।। इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां सप्तदर्श प्राभृतं समाप्तम् ।। म तदेवमुक्त सप्तदर्श प्राभूत, साम्पतमष्टादशमारभ्यते, तस्य चायमर्थाधिकारः यथा-'चन्द्रसूर्यादीनां भूमेरूर्वमुच्चत्वप्रमाणं वक्तव्य मिति ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहं ते उच्चत्ते आहितेति बदेला, तत्व खलु इमामो पणवीसं पडिवत्तीओ, तत्धेगे एवमाहंसु-ता Pाएगे जोपणसहस्सं सूरे उहं उच्चत्तेणं दिवई चंदे एगे एवमासु १ एगे पुण एवमाहंसु ता दो जोयणसह|स्साई सूरे उर्दु उचत्तेणं अहातिजाई चंदे एगे एवमाहंसु २ एगे पुण एवमासु ता तिन्नि जोपणसहस्साई
k- 24
अनुक्रम [११६]
अत्र सप्तदशं प्राभृतं परिसमाप्तं
अथ अष्टादशं प्राभृतं आरभ्यते
~525