________________
आगम
(१६)
प्रत
सूत्रांक
[१४]
दीप
अनुक्रम
[२४]
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
मूलं [१४]
प्राभृत [१], ----- प्राभृतप्राभृत [३], पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
( मल०)
॥ २१ ॥
सूर्यप्रज्ञ- ४ वदेज्जा ?, ता अयण्णं जंबुद्दीवे २ जाव परिक्खेवेणं, तत्थ णं तत्थ णं अयं भारहए चैव सूरिए जंबुद्दीवस्स सिवृत्तिः २ पाईणपडिणापतउदीर्णदाहिणायताए जीवाय मंडलं चडवीस एणं सतेणं छेत्ता दाहिणपुरत्थिमिलंसि च - भागमंडलसि बाणउतियसुरियमताई जाई अप्पणा चेव चिण्णाई पडिचरति, उत्तरपचत्थिमेांसि च भागम४) डलंसि एक्काणउतिं सूरियमताई जाई सूरिए अप्पणो चेव चिण्णं पडिचरति, तत्थ अयं भारहे सूरिए एरवतस्स सूरियस्स जंबुद्दीवरस २ पाईणपडिणीयायताए उदीणदाहिणायताएं जीवाए मंडलं चडवीसएणं सतेणं छेत्ता उत्तरपुरथिमिलंसि च भागमंडलंसि बाणउतिं सूरियमताई जाव सूरिए परस्स चिण्णं पडिचरति, दाहिणपञ्चत्थिमेल्लंसि च भागमंडलंसि एकूणणउर्ति सूरियमताएं जाएं सूरिए परस्स चेव चिपणं पडिचरति, तत्थ अयं एरवए सूरिए जंबुद्दीवरस २ पाईणपडिणायताए उदीणदाहिणायताए जीवाए मंडलं चडवीसएणं सतेणं छेत्ता उत्तरपुरस्थिमिह्यंसि चउभाग मंडलंसि बाणउर्ति सूरियमयाई जाव सूरिए अप्पणो चेव चिण्णं पडिपरति दाहिणपुरत्थिमिहंसि च भागमंडलंसि एक्काणउतिसूरियमताई जाव सूरिए अप्पणो चैव चिण्णं पडिचरति, तत्थ णं एवं एरवतिए सूरिए भारहस्स सूरियस्स जंबुद्दीवस्स पाईणपडिणायताप उदीर्णदाहिणायलाए जीवाए मंडलं चडवीसएणं सतेणं छित्ता दाहिणपचत्थिमेल्लंसि च भागमंडलंसि बाणउर्ति सूरियमताई सूरिए परस्स चिण्णं पडिचरति, उत्तरपुरत्थिमेल्लंसि च भागमंडलंसि एकाउर्ति सूरियमताई जाएं सूरिए परस्स चेव चिष्णं पडिचरति, ता निक्खममाणे खलु एते दुवे सूरिया णो
Ecation International
For Parts Only
~ 52~
१ प्राभृते
३ प्राभूतप्राभृर्त
॥ २१ ॥