________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [८३]]
दीप अनुक्रम [१११]
सूर्यप्रज्ञ
त्यधिकाभ्यां गुण्यते, जाते द्वे शते एकविंशत्यधिके २२१, ताभ्यां मध्यो राशिर्गुण्यते, जाते द्वे कोव्यी द्विचत्वारिंशल्लक्षामाभृते तिवृत्तिःला पञ्चषष्टिः सहन्नाण्यष्टौ शतानि २४२६५८००, तेषां त्रयोदशभिः सहस्रः सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागो हियते लब्धानि चन्द्रादीनां (मल०) सप्तदश शतानि अष्टपश्यधिकानि १७६८, एतावतो भागान् यत्र तत्र या मण्डले चन्द्रो मुहतेन गच्छति, 'ता एगमे-
1गतितारतगेयो'त्यादि, ता इलि पूर्ववत्, एकैकेन मुहूर्तेन सूर्यः कियन्ति भागशतानि गच्छति ?, भगवानाह-'ता जंज'मित्यादि, म्यं सू ८३ ॥२४॥
यत् यत् मण्डलमुपसङ्कम्य सूर्यश्चार चरति तस्य तस्य मण्डलसम्बन्धिनः परिक्षेपस्य-परिधेरष्टादश भागशतानि त्रिंशदधिकानि गरछति, मण्डलं शतसहस्रेणाष्टानवत्या च शतैछित्त्वा, कथमेतदवसीयते इति चेत्, उच्यते, त्रैराशिकवलात, ४ तथाहि-यदि पथ्या मुहत्तरेक शतसहन्नमष्टानवतिः शतानि मण्डलभागानां लभ्यन्ते तत एकेन मुहूर्तेन कति भागान लभामहे !, राशित्रयस्थापना ६०१ १०९८००११। अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेर्गुणनं जातः सर तावानेव, 'एकेन गुणितं तदेव भवतीति वचनात् , ततस्तस्यायेन राशिना पष्टिलक्षणेन भागो हियते, लब्धान्यष्टादश शतानि त्रिंशदधिकानि १८३०, एतावतो भागान् मण्डलस्य सूर्य एकैकेन मुहूर्तेन गच्छति, 'ता एगमेगेण मित्यादि, |ता इति पूर्ववत्, एकैकेन मुहूत्र्तेन कियतो भागान् मण्डलस्य नक्षत्रं गच्छति ।, भगवानाह-'ताज जमित्यादि, यत् यत् आत्मीयमाकालप्रतिनियतं मण्डलमुपसङ्कम्य चारं चरति तस्य तस्यात्मीयस्य मण्डलस्य सम्बन्धिनः परिक्षेपस्य-परि-IRLoan
२४६॥ | धेरष्टादश भागशतानि पञ्चत्रिंशदधिकानि गच्छति, मण्डलं शतसहस्रेणाष्टानयत्या च शतैश्छित्वा, इहापि प्रथमतो| मण्डलकालो निरूपणीयः यतस्तदनुसारेणैव मुहूर्त्तगतिपरिमाणभावना, तन्त्र मण्डलकालप्रमाणचिन्तायामिदं त्रैराशिक
RECE
~502~