________________
आगम
(१६)
प्रत सूत्रांक
[१२-१३]
दीप
अनुक्रम [२२-२३]
सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
प्राभृतप्राभृत [२],
मूलं [१२-१३]
प्राभृत [१], पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
॥ २० ॥
प्रथमेऽहोरात्र बाह्यानन्तरां सर्वबाह्यस्य मण्डलस्यार्वाकनीमुत्तराम र्द्धमण्डलसंस्थितिमुपसंक्रामति ततस्तस्मिन्नहोरात्रे ऽतिकान्ते द्वितीयस्य षण्मासस्याऽहोरात्रे उत्तरस्या अर्द्धमण्डलसंस्थितेर्विनिःसृत्य बाह्यतृतीयां सर्वबाह्यस्य मण्डलस्यार्वाचन तृतीयां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्क्रामति, तस्याश्च तृतीयस्था दक्षिणस्या अर्द्धमण्डल संस्थितेरे कै केनाहोरात्रेणैकम्मर्द्धमण्डलसं+ स्थितिं सङ्क्रामन् २ तावदवसेयो यावद् द्वितीयषण्मासपर्यवसानभूतेऽहोरात्रे सर्वाभ्यन्तरामुत्तरार्द्ध मण्डलसंस्थितिमुपसङ्गमति, तदेवं दक्षिणस्या अर्द्धमण्डलसंस्थितेः उत्तरस्यामर्द्ध मण्डलसंस्थितौ नानात्वमुपदर्शितं एतदनुसारेण च स्वयमेव | सूत्रालापको यथावस्थितः परिभावनीयः, सचैवं 'से निक्खममाणे सूरिए नवं संवच्छरमयमाणे पढमंसि अहोरत्तंसि २ उत्तराए अंतराए भागा तस्साइपएसाए अग्भितराणंतरं दाहिणं अद्धमंडल संठिर्ति उवसंकमित्ता चारं चरति, जया में सूरिए अभितराणंतरं दाहिणं अद्धमंडलसंठिति उबसंकमित्ता चारं चरति तथा णं अट्ठारसमुहुचे दिवसे भवति कोहि गहिभागमुहुत्तेहि ऊणे दुवालसमुहुत्ता राई भवति दोहि एट्टिभमुहुत्तेहिं अहिया, से निक्सममाणे सूरिए दोबांस रत्तंसि दाहिणार अंतराय भागाए तरसादिपदेखाए अभितरं तचं उत्तरं अमंडलसंठि उवसंकमित्ता चारं चरति, तथा णं अट्टारसमुहुत्ते दिवसे भवति चउहिं एगट्टिभागमुहुचेहिं ऊणे, दुबालसमुहुत्ता राई भत्रति चतहिं समभागमुहुत्तेहिं अहिया, एवं खलु एएणं उवाएणं निक्खममाणे सूरिए तयागंतराओ तयागतरं संसि तंसि देसंसि तं तं मंडलसंठिई संकममाणे उत्तराम भागाए' तस्साइपरसाए सबबाहिरं दाहिणमद्ध मंडल संटि उवसंकमिता चारं चरति, ता जया णं सूरिप सबबाहिरं दाहिणं अद्धमंडल संठिमुवसंकमित्त चारं चरति तका णं उत्तमकता उकोरिया अकार
सूर्यप्रज्ञ सिवृत्तिः ( मल०)
can Internation
For Parts Only
~50~
१ माभूते २ प्राभूत
प्राभृर्त
॥ २० ॥