________________
आगम
(१६)
प्रत
सूत्रांक [८२]
दीप
अनुक्रम
[११०]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
मूलं [८२]
प्राभृत [१४], ---- प्राभृतप्राभृत [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Education Internationa
प्रतिमुहूर्त्त यावन्मात्रं यावन्मात्रं शनैः शनैश्चन्द्रः प्रकटो भवति तथा अन्धकारपक्षे प्रतिपत्प्रथमक्षणादारभ्य प्रतिमुहूर्त्त तावन्मात्रं तावन्मात्रं शनैः शनैश्चन्द्र आवृत उपजायते, तत्त एवं सति यावत्येवान्धकारपक्षे ज्योत्स्ना सावत्येव शुक्लपक्षेऽपि प्राठा, परं शुक्लपक्षे या पञ्चदश्यां ज्योत्स्ना साऽन्धकारपक्षादधिकेति अंधकारपक्षात् शुक्लपक्षे ज्योत्स्ना प्रभूता आख्यातेति, 'ता कहं ते' इत्यादि, ता इति पूर्ववत् कियती ज्योत्स्नापक्षे ज्योत्स्ना आख्याता इति वदेत् ?, भगवानाह परीत्ता:परिमिताश्च असोया भागा निर्विभागाः । एवमन्धकारसूत्राण्यप्युक्तानुसारेण भावनीयानि, नवरमन्धकारपक्षेऽमायास्यायां योऽन्धकारः स ज्योत्स्नापक्षादधिक इति ज्योत्स्नापक्षादन्धकारपक्षेऽन्धकारः प्रभूत आख्यात इति वदेत् ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां चतुर्दशं प्राभृतं समाप्तम् ॥
•
तदेवमुक्तं चतुर्दशं प्राभृतं सम्प्रति पञ्चदशमारभ्यते तस्य चायमर्थाधिकारो यथा- 'कः शीघ्रगतिर्भगवन्! आख्यात' इति ततस्तद्विषयं प्रश्नसूत्रमाह-
ताक ने सिग्धगती वत्थू आहितेति बदेला ?, ता एतेसि णं बंदिमसूरियगगणनक्खत्ततारास्वाणं चंदेहिंतो सरे सिग्धगती सुरेहिंतो गहा सिग्धगती गहेहिंतो णक्खत्ता सिग्धगती णक्खतेहिंतो तारा सिग्घगती, सङ्घप्पगती बंदा सबसगती तारा, ता एगमेगेणं मुहुरोणं चंदे केवतियाई भागसताई गच्छति ?, ता जं जं मंडल उवसंकमित्ता चारं चरति तस्स २ मंडलपरिक्खेवरस सत्तरस अडस हिं
| अत्र चतुर्द्दशं प्राभृतं परिसमाप्तं
For Parts Only
अथ पञ्चदशं प्राभृतं आरभ्यते
~ 499~