________________
आगम (१६)
सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], -------------------- प्राभृतप्राभृत [२], -------------------- मूलं [१२-१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
१प्राभृते ३प्राभृतप्राभूत
प्रत सूत्रांक [१२-१३]]
दीप
सूर्यप्रज्ञ-15क्षिणदिग्भाविनोऽन्तरादक्षिणदिग्भाविसर्वबाह्यानन्तरद्वितीयमण्डलगताष्टाचत्वारिंशद्योजनकषष्टिभागाभ्यधिकतदनन्तरा- शिवृत्तिः
र्वाग्भावियोजनद्वयप्रमाणादपान्तरालरूपानागाद्विनिःसृत्य 'तस्साइपएसाए' इति तस्य-सर्वबाह्यादभ्यन्तरस्य तृतीयस्योत्त(मल.)
रार्द्धमण्डलस्यादिप्रदेशात्-आदिप्रदेशमाश्रित्य बाह्यतृतीयां सर्वबाह्याया अर्द्धमण्डलसंस्थितेस्तृतीयामुत्तरामर्द्धमण्डलसंस्थि
तिमुपसङ्गम्य चारं चरति, अत्रापि चार आदिप्रदेशादारभ्य शनैः शनैरपरार्द्धमण्डलाभिमुखं तथा कथंचनापि प्रवर्त्तमानो द्रष्टलव्यो येन तदहोरात्रपर्यन्ते सर्ववाह्यादर्द्धमण्डलात्तृतीयामकिनीमर्द्धमण्डलसंस्थितिमुपसङ्कम्य चारं चरति तदा अष्टादशमुहू
रात्रिश्चतुर्भिर्मुहूकषष्टिभागैरूना भवति, द्वादशमुहूर्त्तश्च दिवसश्चतुभिर्मुहूर्सेकषष्टिभागैरभ्यधिकः, 'एच'मित्यादि, एवम्-उक्तप्रकारेण खलु-निश्चितमेतेनोपायेन-प्रत्यहोरात्रमभ्यन्तरमष्टाचत्वारिंशद्योजनकषष्टिभागयोजनद्वयविकम्पनरूपेण शनैः शनैरभ्यन्तरं प्रविशन् सूर्यस्तदनन्तराद् अर्द्धमण्डलात् तदनन्तरां तस्मिन् २ प्रदेशे दक्षिणपूर्वभागे उत्तरापरभागे वा ता तामर्द्धमण्डलसंस्थिति सङ्क्रामन् द्वितीयस्य षण्मासस्य व्यशीत्यधिकशततमाहोरात्रपर्यन्ते गते उत्तरस्मादुत्तरदिग्भा| विनोऽन्तरात्सर्वबाह्यमण्डलमपेक्ष्य यद् व्यशीत्यधिकशततम मण्डलं तद्गताष्टाचत्वारिंशद्योजनकपष्टिभागाभ्यधिकतद-| नन्तराभ्यन्तरयोजनद्वयप्रमाणादपान्तरालरूपाडागात् 'तस्साहपएसाए इति तस्य-सर्वाभ्यन्तरमण्डलगतस्य दक्षिणस्थार्द्धमण्डलस्यादिप्रदेशमाश्रित्य सर्वाभ्यन्तरां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्कम्य चारं चरति, स चादिप्रदेशादूर्व शनैः शनैः सर्वाभ्यन्तरानन्तरचाह्योत्तरार्द्धमण्डलाभिमुखं तथा कथश्चनापि चार प्रतिपद्यते येन तस्याहोरात्रस्य पर्यन्ते सर्वाभ्यन्तरानन्तरस्योत्तरस्यार्द्धमण्डलस्य सीमायां भवति, 'ताजया णमित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरां दक्षिणा
48655286665
अनुक्रम [२२-२३]
१९
X
~48~