________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१३], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६]उपांगसूत्र- [५] “सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
॥२३४॥
दीप
सूर्यप्रज्ञ-त्तिस्स, ता दोसिणापक्खाओ अन्धगारपकरखमयमाणे चंदे चत्तारि यायालसते उत्तालीसं च वावविभागे मु. १३माभृते तिवृत्तिः सरस जाई चंदे रज्जति तं०-पढमाए पढमं भागं वितियाए मितियं भागं जाव पण्णरसीए पण्णरसमं भाग, चन्द्रमसो (मल) चरिमसमए चंदे रत्ते भवति, अवसेसे समए चंदे रत्ते य विरसे य भवति, इयणं अमावासा, एस्थ ण परमेाजपपवृद्धी
पवे अमावासे, ता अंधारपक्खो, तो णं दोसिणापक्खं अयमाणे चंदे चत्तारे बाताले मुहुत्तासते छातालीस सू ७९ च बावविभागा मुहत्तस्स जाई चंदे विरजति, तं०-पढमाए पढम भार्ग वितियाए वितिय भागं जाव पण्णरसीए पण्णरसमं भाग चरिमे समये चंदे विरते भवति, अवसेससमए चंदे रसे य विरस्ते व भवति, इयण्णं पुषिणमासिणी, एत्य णं दोचे पवे पुषिणमासिणी (सूत्रं ७९) M. ता कहं ते'इत्यादि, ता इति पूर्ववत् , कथं-केन प्रकारेण त्वया भगवन् । चन्द्रमसो वृद्धयपवृद्धी आख्याते इति || मावदेत् ।, किमुक्तं भवति ।-कियन्तं कालं यावत् चन्द्रमसो वृद्धिः कियन्तं च कालं यावदपवृद्धिस्त्वया भगवन्नाख्याता इति वदेत् , एवमुक्ते भगवानाह'ता अट्टे' त्यादि, ता इति पूर्ववत् अष्टौ मुहर्चशतानि पञ्चाशीतानि-पञ्चाशीत्यधिकानि एकस्य च मुहूर्तस्य त्रिंशतं द्वापष्टिभागान यावत् वृद्ध्यपवृद्धी समुदायेनाख्याते इति वदेत , यथा एकस्य चन्द्रमासस्य मध्ये एकस्मिन् पक्षे चन्द्रमासो वृद्धिरेकस्मिन् पक्षे चापवृद्धिः, चन्द्रमासस्य च परिमाणमेकोनत्रिंशत् राबिन्दियानि एकस्य चास रात्रिन्दिवस्य द्वात्रिंशत् द्वापष्टिभागाः,रात्रिन्दिवं च त्रिंशन्मुहर्तकरणार्थमेकोनत्रिंशत् (त्रिंश)ता गुण्यते जाताम्यष्टौ शतानि BI
C ॥२३॥ सप्तत्यधिकानि ८७० मुहूर्तानां येऽपि च द्वात्रिंशत् द्वापष्टिभागा रात्रिंदिवस्य ते मुहूर्तसत्कभागकरणार्थ त्रिंशता गुण्यन्ते,
अनुक्रम [१०७]
~478~