________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [७७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सू ७७
सूत्रांक
4
[७७]
%
दीप
सूर्यप्रज्ञ- च द्वापष्टिभागस्य विंशती सप्तपष्टिभागेषु शेषेषु चतुर्थी माघमासभाविन्यावृत्तिः प्रवर्तते सूर्यनक्षत्रयोगविषयं प्रश्नसूत्र १२ प्राभृते
निर्वाचनसूत्र च सुगम, पञ्चममाघमासभाब्यावृत्तिविषय प्रश्नसूत्रमाह-'ता एएसि ण'मित्यादि, सुगम, भगवानाह- हेमन्त्य (मल.)
ता कत्तियाहि'इत्यादि, ता इति पूर्ववत् , कृत्तिकाभियुक्तश्चन्द्रः पश्चमी हेमन्ती (माघ) मासभाविनीमावृत्तिं प्रवर्तयति, आवृत्तयः ॥२३शा तदानीं च कृत्तिकानक्षत्रस्य अष्टादश मुहूर्ता एकस्य च मुहूर्तस्य पत्रिंशद् द्वापष्टिभागा एक च द्वापष्टिभार्ग सप्तषष्टिधा छिया
तस्य सत्का पटू चूर्णिकाभागाः दोषाः, तथाहि-पञ्चमी माघमासभाविन्यावृत्तिः प्रागुपदर्शितक्रमापेक्षया दशमी ततस्तस्याः।
स्थाने दशको ध्रियते, स रूपोनः कार्य इति जातो नवका, तेन प्राक्तनो ध्रुवराशिः ५७३ । ३६ । ६ । गुण्यते, जातान्येमाकपाशच्छतानि सप्तपश्चाशदधिकानि मुहूर्तानां मुहर्जगतानां च द्वापष्टिभागानां त्रीणि शतानि चतुषिशत्यधिकानि
एकस्य च द्वापष्टिभागस्य चतुःपश्चाशत् सप्तपष्टिभागाः । ५१५७ । ३२४ । ५४ । तत एतेभ्य एकोनपश्चाशच्छतमहतIX चतर्दशाधिकहर्तगतानां च द्वापष्टिभागानां चतुश्चत्वारिंशदधिकेन शतेन द्वापष्टिभागगतानां च सप्तपष्टिभागानां त्रिभिः। शतैः षण्णवत्यधिकैः पट् नक्षत्रपर्यायाः शुद्धाः, स्थिते पश्चान्मुहूर्तानां द्वे शते त्रिचत्वारिंशदधिके मुहूर्तगतानां च द्वापटिभागानां चतुःसप्तत्यधिकं शतं एकस्य च द्वापष्टिभागस्य पष्टिः सप्तपष्टिभागाः २४३ । १७४ । ६० । तत एकोनष-|
धिकेन महशतेन एकस्य च मुहूर्तस्य चतुर्विशत्या द्वाषष्टिभागैरेकस्य च द्वापष्ठिभागस्य पषष्ट्या सप्तपष्टिभागेरभि-IFI जिदादीन्युत्तरभद्रपदापर्यन्तानि नक्षत्राणि शुद्धानि, स्थितानि पश्चान्मुहूर्तानां चतुरशीतिर्मुहुर्तगतानां च द्वापष्टिभागानां || शतमेकोनपञ्चाशदधिकं एकस्य च द्वापष्टिभागस्य एकषष्टिः सप्तपष्टिभागाः । ८४ । १४९ । ६१ ॥ ततो द्वापष्टिभागानां
अनुक्रम [१०५]
~472~