________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [७७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[७७]
दीप
चूर्णिका भागाः शेषाः, तथाहि-प्रागुपदर्शितक्रमापेक्षया द्वितीया माघमासभाविन्यावृत्तिश्चतुर्थी ततस्तस्याः स्थाने चतुष्को धियते स रूपोनः कार्य इति जातस्त्रिकः तेन प्राक्तनो ध्रुवराशिः ५७३ । ३६ ॥ ६ । गुण्यते जातानि सप्तदश शतान्थे51कोनविंशत्यधिकानि मुहर्तानां मुहर्तगतानां च द्वापष्टिभागानामष्टोत्तर शतं एकस्य च द्वापष्टिभागस्याष्टादश सप्तपष्टिदाभागाः १७१९ । १०८ । १८ । तत एतेभ्यः पोडशभिः शतैरष्टात्रिंशदधिकैमहानामेकस्य च मुहर्तस्याष्टाचत्वारिंशता
द्वापष्टिभागैरेकदापष्टिभागसत्कानां च सप्तपष्टिभागानां द्वात्रिंशदधिकेन शतेन द्वौ नक्षत्रपर्यायी शुद्धौ, स्थिताः पश्चादेकाशीतिर्मुहूत्तोनामेकस्य च मुहूर्तस्याष्टापश्चाशत् द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य बिधातिः सप्तषष्टिभागाः ८१ ॥ ५८ । २० । ततो भूयो नवभिर्मुहूत्तरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वापष्टिभागैरेकस्य च द्वाषष्टिभागस्य षषष्ट्या | सप्तपष्टिभागैरभिजिनक्षत्रं शुद्ध, स्थिताः पश्चाद् द्वासप्ततिर्मुहर्ता एकस्य च मुहूर्तस्य त्रयविंशत् द्वापष्टिभागा एकस्य च द्वापष्टिभागस्यैकविंशतिः सप्तपष्टिभागाः ७२ । ३३ । २१ । ततस्त्रिंशता मुहूत्तैः श्रवणः शुद्धतिशता धनिष्ठा पश्चादव-1 |तिष्ठन्ते द्वादश मुहूर्ताः, शतभिषक्नक्षत्रं चार्द्धनक्षत्रं, तत आगतं शतभिषजो नक्षत्रस्य द्वयोर्मुहर्तयोरेकस्य च मुहूर्तस्यासाविंशती द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य षट्चत्वारिंशति सधषष्टिभागेषु शेषेषु द्वितीया हैमन्ती आवृत्तिः प्रवर्तते । सूर्यनक्षत्रयोगविषयं प्रश्नसूत्रं निर्वचनसूत्रं च सुगम, प्रागेव भावितत्वात् । अधुना तृतीयमाघमासभाव्यावृत्तिविषय | प्रश्नसूत्रमाह-'ता पएसि 'मित्यादि, सुगर्म, भगवानाह-'ता पूसेण'मित्यादि, ता इति प्राग्वत् पुष्येण युक्तश्चन्द्रस्तृतीयां माघमासभाविनीमावृत्ति प्रवर्तयति, तदानी च पुष्यस्य एकोनविंशतिर्मुहर्चा एकस्य च मुहत्तेस्य त्रिचत्वारिंशद् ।
अनुक्रम [१०५]
CCCCCCCES
~469~