________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [७६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [७६]
दीप अनुक्रम [१०४]
विंशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य षट्पण्या सप्तपष्टिभागैरभिजिदादीन्युत्तरफाल्गुनीपर्यन्तानि नक्षत्राणि शुहैद्धानि, स्थितं पश्चात्पञ्चोत्तरं मुहर्चशतं मुहूर्तगतानां च द्वापष्टिभागानामेकोनसप्ततिरेकस्य च द्वापष्टिभागस्य सप्तविंशतिः
सप्तपष्टिभागाः, तत्र द्वापट्या द्वाषष्टिभागैरेको मुहूत्तों लब्धः, स्थिताः पश्चात् सप्त द्वापष्टिभागाः, लब्धश्च मुहूत्तों मुहूर्तलाराशी प्रक्षिप्यते, जात पडुत्तर मुहर्तशतं १०६६१, ततः पञ्चसप्तत्या मुहूर्तहस्तादीनि स्वातिपर्यन्तानि श्रीणि नक्ष
त्राणि शुद्धानि, स्थिताः शेषा एकत्रिंशत् महर्ताः, आगतं विशाखानक्षत्रस्य त्रयोदशसु मुहतेष्वेकस्य च मुहूर्तस्य चतु:पञ्चाशति द्वापष्टिभागेध्येकस्य च द्वापष्टिभागस्य चत्वारिंशति सप्तपष्टिभागेषु शेषेषु पन्द्रस्तृतीयां श्रावणमासभाविनी-15 मावृत्तिं प्रवत्तयति । सम्पति सूर्यनक्षत्रविषयं प्रश्नसूत्रं निर्वचनसूत्रं चाह-'तं समयं च ण'मित्यादि, सुगमं । अधुना चतुर्थ्यावृत्तिविषये प्रश्नसूत्रमाह-'ता एएसि णमित्यादि, सुगम, भगवानाह-'ता रेवइहिं इत्यादि, रेवत्या युक्तश्चन्द्र
चतुर्थी श्रावणमासभाषिनीमावृत्ति प्रवर्तयति, तदानी च रेवतीनक्षत्रस्य पञ्चविंशतिर्मुहूता द्वात्रिंशत् द्वापष्टिभागा मुहूलातस्य एकं च द्वापष्टिभागं सप्तपष्टिधा छिस्था तस्य सत्का पविंशतिश्चणिका भागाः शेषाः, तथाहि-प्रागुपदर्शितकमापे-14
क्षया श्रावणमासभायिनी चतुर्थ्यावृत्तिः सप्तमी ततः सप्तको भियते, स रूपोनः कार्य इति जातः पदः, तेन प्राक्तनो
ध्रुवराशिः ५७३ । १६ । ६ । गुण्यते, जातानि चतुर्विंशच्छतानि अष्टात्रिंशदधिकानि ३४३८ मुहुर्राना, मुहूर्त्तगतानां । पच द्वापष्टिभागानां वे शते पोडशोत्तरे २१६, एकस्य च द्वापटिभागस्य पत्रिंशत्सप्तपष्टिभागाः ३६, तत एतेभ्यो द्वा-M
त्रिंशता शतैः षट्सप्तत्यधिकमहर्रानां मुहर्तगतानां च द्वापष्टिभागानां पणवत्या द्वापष्टिभागसत्कानां च सप्तपष्टिभा-II
~463~