________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [७६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [७६]
दीप अनुक्रम [१०४]
एतदेव सविशेषमाचष्टे-तदानीं पुष्यस्य एकोनविंशतिर्मुह स्त्रिचत्वारिंशश्च द्वापष्टिभागा मुहूर्तस्य एकं च द्वापष्टिभागी &सप्तपष्टिधा छित्त्वा तस्य सत्कास्त्रयस्त्रिंशचूर्णिका भागाः शेषाः, कथमेतदवसीयते इति चेत् , उच्यते, त्रैराशिकबलात्, | तथाहि-यदि दशभिरयनैः पञ्च सूर्यकृतानक्षत्रपर्यायान् लभामहे तत एकेनायनेन किं लभामहे !, राशित्रयस्थापना 1१०1५। १ । अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेः पञ्चकरूपस्य गुणनं जाताः पञ्चव तेषां दशभिर्भागे हते लब्धमर्द्ध पर्यायस्थ, तत्र नक्षत्रपर्यायः सप्तपष्टिभागरूपोऽष्टादश शतानि त्रिंशदधिकानि १८५०, तथाहि-पट नक्षत्राणि शतभिषमभृतीनि अर्बनक्षत्राणि ततस्तेषां प्रत्येक सास्त्रियस्त्रिंशत्सप्तपष्टिभागाः, ते सा स्त्रयस्त्रिंशत् पङ्गि-1 गुण्यन्ते, जाते द्वे शते एकोत्तरे २०१, षट् नक्षत्राणि उत्तरभद्रपदादीनि ब्यक्षेत्राणि, ततस्तेषां प्रत्येकमेकं शतं सप्तषष्टि-४ भागानामेकस्य च सप्तपष्टिभागस्यार्ड, एतत् पद्भिर्गुण्यते, जातानि षट् शतानि ज्युसराणि ६०३, शेषाणि पश्चदश नक्ष
त्राणि समक्षेत्राणि तेषां प्रत्येक सप्तपष्टिभागाः ततः सप्तषष्टिः पचदशभिर्गुण्यते, जातं पश्चोत्तरं सहनं १००५, एक४विंशतिश्चाभिजितः सप्तपष्टिभागाः, सर्वसङ्ख्यया सप्तषष्टिभागानामष्टादश शतानि त्रिंशदधिकानि १८३०, एष परिपूर्णः४
सप्तपष्टिभागात्मको नक्षत्रपर्यायः, एतस्याओं नव शतानि पञ्चदशोत्तराणि ९१५, तेभ्य एकविंशतिरभिजितः सम्बन्धिनी शुद्धा शेषाणि तिष्ठन्ति अष्टौ शतानि चतुर्नवत्यधिकानि ८९४, तेषां सप्तषष्ट्या भागो हियते, लब्धात्रयोदश १३, पास्तिष्ठन्ति त्रयोविंशतिः, त्रयोदशभिश्च पुनर्वस्वन्तानि नक्षत्राणि शुद्धानि, ये च शेषास्तिष्ठन्ति बयोविंशतिर्भागास्ते मुहर्तकरणार्थ त्रिंशता गुण्यन्ते, जातानि पट् शतानि नवत्यधिकानि ६९०, तेषां सप्तपष्टया भागो हियते ( मं० ७०००)
~459~