________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत -], -------------------- मूलं [७६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [७६]
सूर्यप्रज्ञ- प्तिवृत्तिः (मल०) ॥२२॥
दीप अनुक्रम [१०४]
पञ्चचत्वारिंशत् उत्तरभद्रपदाया इति शुध्यन्त्येकोनषष्ट्यधिकेन शतेनोत्तरभद्रपदान्तानि नक्षत्राणि, तथा त्रिषु नवोत्तरेषु १२ प्राभूत शतेषु रोहिणिका-रोहिणिकान्तानि शुक्रान्ति, तथाहि एकोनपट्यधिकेन शतेनोत्तरभाद्रपदान्तानि शुस्यन्ति, ततत्रिंशता आवृत्तयः मुहूत्त रेवती त्रिंशताऽश्विनी पञ्चदशभिर्भरणी त्रिंशता कृत्तिका पञ्चचत्वारिंशता रोहिणिकेति, तथा त्रिषु नवनवत्यधिकेषु सू ७६ शतेषु पुनर्वसुः-पुनर्वस्वन्तानि शुद्धयन्ति,तत्र त्रिभिः शतैर्नवोत्तर रोहिणिका-रोहिणिकांतानि शुद्धयन्ति, ततस्त्रिंशता मुहूर्त
मंगशिरः पञ्चदशभिरा पंचचत्वारिंशता पुनर्वसुरिति, तथा पञ्च शतान्येकोनपञ्चाशानि-एकोनपञ्चाशदधिकानि उत्तरफाझाल्गुनीपर्यन्तानि, किमुक्तं भवति?-पञ्चभिः शतैरेकोनपञ्चाशदधिकैरुत्तरफाल्गुन्यन्तानि नक्षत्राणि शश्यन्ति, तथाहि-त्रिभिः ।
शतैर्नवनवत्यधिकः पुनर्वस्वन्तानि शुयन्ति, ततस्त्रिंशता मुदत्तः पुष्यः पञ्चदशभिरश्लेषा त्रिंशता मघा त्रिंशता पूर्वः । फाल्गुनी पञ्चचत्वारिंशता उत्सरफाल्गुनीति, तथा षद् शतान्येकोनसतानि-एकोनसप्तत्यधिकानि विशाखाना-विशा-1 खापर्यन्तानां नक्षत्राणां शोध्यानि, तथाहि-उत्तरफाल्गुन्यन्तानां पञ्च शतान्येकोनपञ्चाशदधिकानि शोध्यानि, तत-14 सिंदान्मुहूर्ता हस्तस्य त्रिंशत् चित्रायाः पञ्चदश स्वातेः पञ्चचत्वारिंशद्विशाखाया इति, तथा भूले-मूलनक्षत्रे शोध्यानि & सप्त शतानि चतुश्चत्वारिंशदधिकानि ७४४, तत्र पट् शतान्येकोनसप्तत्यधिकानि ६६९ विशाखान्तानां नक्षत्राणां शोध्यानि,
ततः त्रिंशन्मुहर्ता अनुराधायाः पादश ज्येष्ठायास्त्रिंशन्मूलस्येति, तथा अष्टौ शतानि समाहतानि अष्टशतमेकोनविंशत्यधिक. किमक्तं भवति-अष्टौ शतान्येकोनविंशत्यधिकानि उत्तराषाढाना-उत्तराषाढान्तानां नक्षत्राणां शोधनक, तथाहि-II |मूलान्तानां नक्षत्राणां शोध्यानि सप्त शतानि चतुश्चत्वारिंशदधिकानि ७४४, तत्र त्रिंशन्मुहूर्ताः पूर्वापाढानक्षत्रस्य
R२२३॥
~456~