________________
आगम
(१६)
ཏྠཾ + ཏུལླཱཡྻ
अनुक्रम
-१०३]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
प्राभृत [१२],
प्राभृतप्राभृत [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
मूलं [७५] + गाथा (१)
सूर्यप्रज्ञव्यवहारगणित परिभावितासु पञ्चमी पष्ठी सप्तम्यष्टमी नवमी दशमी एकादशी द्वादशी त्रयोदशी चतुर्दशी पञ्चदशीरूपासु तिवृत्तिः ४ शिष्यः प्रश्नं करिष्यति, यथा-सूक्ष्मेण - प्रतिदिवस में कैकेन द्वापष्टिभागरूपेण श्लक्ष्णेन भागेन परिहीयमानायां तिथौ पूर्वस्याः ( मल० ) ४ पूर्वस्या अमवमरात्रीभूतायास्तिथेरानन्तर्येण परापरा तिथिः कस्मिन् पर्वणि सञ्जायते समाप्तिः १ एतदुक्तं भवति - चतुर्थ्या ॥२१८॥ तिथायवमरात्रीभूतायां कस्मिन् पर्वणि पञ्चमी समाप्तिमुपैति पञ्चम्यांचा षष्ठी एवं यावत्पञ्चदश्यां तिथायवमरात्रीभूतायां कस्मिन् पर्वणि प्रतिपद्रूपा तिथिः समाप्नोतीति शिष्यस्य प्रश्नमवधार्य निर्वचनमाचार्य आह-'स्वाहिगाउ' इत्यादि इह याः शिष्येण प्रश्नं कुर्वता तिथय उद्दिष्टास्ता द्विविधास्तद्यथा-ओजोरूपा युग्मरूपाश्च, ओजो विषमं युग्मं समं, तत्र या ओजोरूपास्ताः प्रथमतो रूपाधिकाः क्रियन्ते ततो द्विगुणास्तथा च सति तस्यास्तस्यास्तिथेर्युग्मपर्वाणि निर्वाचन रूपाणि समागतान भवन्ति, 'एमेव हवइ जुम्भे' इति या अपि युग्मरूपास्तिथयस्तास्वपि एवमेव पूर्वोक्तेनैव प्रकारण करणं प्रवर्त्तनीयम् नवरं द्विगुणीकरणानन्तरं एकत्रिंशद्युताः सत्यः पर्वाणि निर्वचनरूपाणि भवन्ति, इयमत्र भावना - यदाज्यं प्रश्नः कस्मिन् पर्वणि प्रतिपदि अवमरात्रीभूतायां द्वितीया समापयतीति, तदा प्रतिपत् किलोद्दिष्टा, सा च प्रथमा तिथिरित्येको प्रियते, स रूपाधिकः क्रियते, जाते द्वे रूपे ते अपि द्विगुणीक्रियेते जाताश्चत्वार आगतानि चत्वारि पर्वाणि ततोऽयमर्थः- युगादितश्चतुर्थे पर्वणि प्रतिपद्यवम रात्रीभूतायां द्वितीयासमाप्तिमुपयातीति युक्तं चैतत् तथाहि प्रतिपद्युद्दिष्टायां चत्वारि पर्याणि | समागतानि पर्व च पञ्चदशतिथ्यात्मकं ततः पञ्चदश चतुर्भिर्गुण्यन्ते जाता षष्टिः ६०, प्रतिपदि द्वितीया समापयतीति द्विरूपे तत्राधिके प्रक्षिसे जाता द्वाषष्टिः, सा च द्वापष्ट्या भज्यमाना निरंशं भागं प्रयच्छति, लब्ध एकक इत्यागतः प्रथमोऽवमरात्र
Ja Eratur
For Parts Only
~ 446~
१२ प्राभूते अवमरात्रिकरणं सू ७५
॥२१८॥