________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१२], -------------------- प्राभृतप्राभृत , -------------------- मूलं [७५] + गाथा(१) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक
(मळ०)
[७५]]
गाथा
सूर्यमश-18| संजाइ ओमरत्तस्स । बावडीए दिवसेहिं ओमरत्तं तओ हवइ ॥२॥" अनयोाख्या-कर्ममासः परिपूर्णत्रिंशदहो- १२ पाभुते तिवृत्तिःस रात्रप्रमाणश्चन्द्रमास एकोनत्रिंशदहोरात्रा द्वात्रिंशच द्वाषष्टिभागा अहोरात्रस्य, ततश्चन्द्रमासस्य-चन्द्रमासपरिमा- चन्द्रत्तुषु
णस्य ऋतुमासस्य च-कर्ममासपरिमाणस्य च इत्यर्थः, परस्परविश्लेषः क्रियते, विश्लेषे च कृते सति ये अंशा उद्ध- चन्द्रन क्षत्र ॥२१७॥ |रिता दृश्यन्ते त्रिंशत् द्वापष्टिभागरूपाः ते अवमरात्रस्य भागाः तयपमरात्रंस्य परिपूर्ण मासद्वयपर्यन्ते भवति,
सू७५ ततस्तस्य सरकारले भागा मासस्थावसाने द्रष्टव्याः, यदि त्रिंशति दिवसेषु त्रिंशद् द्वापष्टिभागा अधमरात्रस्य प्राप्यन्ते तत
13
अवमरात्रिएकस्मिन् दिवसे कतिभागाः प्राप्यन्ते, राशित्रयस्थापना-३० । ३०।१ । अत्रान्त्येन राशिमा एककलक्षणेन मध्यमस्य करणं
राशेविंशद्रूपस्य गुणनं, एकेन च गुणितं तदेव भवतीति जातास्त्रिंशदेव, तस्या आदिराशिना त्रिंशता भागे हते लब्ध लाएका, आगतं प्रतिदिवसमेकैको द्वापष्टिभागो लभ्यते, तथा चाह-यावढि'त्यादि, द्वापष्टिभाग एकैको दिवसे दिवसे संजा-II
यते अवमरावस्य, गाथायामेकशब्दो दिवसशब्दश्चागृहीतवीप्सोऽपि सामर्थ्याद्वीप्सां गमयति नपुंसकनिर्देशश्च प्राकृत-IN
लक्षणवशात् , तदेवं यत एकैकस्मिन् दिवसे एकैको द्वापष्टिभागोऽवमरात्रस्य सम्बन्धी प्राप्यते ततो द्वापण्या दिवसैरेकोऽ-| Mवमरात्रो भवति, किमुक्तं भवति :-दिवसे दिवसे अवमरात्रसत्कैकैकद्वापष्टिभागवख्या द्वापष्टितमो भागः सञ्जायमानो|
द्वाषष्टितमदिवसे मूलत एव त्रिषष्टितमा तिथिः प्रवर्तते इति, एवं च सति य एकषष्टितमोऽहोरात्रस्तस्मिन्नेकपष्टितमाT द्वाषष्टितमा च तिथिनिधनमुपगतेति द्वापष्टितमा तिथिलोंके पतितेति व्यवहियते, उक्त च-"एकसि अहोरसे दोवि तिही
४॥२१७३ जत्थ निहणमेज्जासु । सोस्थ तिही परिहायई” इति वर्षाकालस्य-चतुर्मासप्रमाणस्य श्रावणादेः तृतीये पर्वणि सति प्रथमोऽ
दीप अनुक्रम [१०२-१०३
CONNECe
~444~