________________
आगम
(१६)
प्रत सूत्रांक
[१२-१३]
दीप
अनुक्रम [२२-२३]
सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
मूलं [१२-१३]
प्राभृत [१], प्राभृतप्राभृत [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यमज्ञसिवृत्तिः ( मल०)
॥ १७ ॥
उत्तरा अद्धमंडलसंठिती आहितातिचदेखा ?, ता अयं णं जंबुद्दीवे दीवे सबदीवजावपरिक्खेवेणं, ता जता णं सूरिए सबभंतरे उत्तरं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरति तदा णं उत्तमकट्टपत्ते उशोसए अट्ठारसमुहत्ते दिवसे भवति जहण्णिया दुवालसमुहुत्ता राई भवति जहा दाहिणा तहा चेष णवरं उत्तरडिओ अतिरातरं दाहिणं उबसंकम, दाहिणातो अभितरं तवं उत्तरं उबसंकमति, एवं खलु एएणं उबा | एणं जाव सबबाहिरं दाहिणं उवसंकमति, सङ्घबाहिरं दाहिणं वचसंकमति २ त्ता दाहिणाओ बाहिराणंतरं उत्तरं उवसंकमति उत्तरातो बाहिरं तवं दाहिणं तथातो दाहिणातो संकममाणे २ जाव सवन्तरं वसंकमति, तहेव । एस णं दोघे छम्मासे एस णं दोबस्स छम्मासस्स पज्जवसाणे, एस णं आदिचे संवच्छरे, एस पं आदिचस्स संवछरस्स पज्जवसाणे गाहाओ । (सूत्रं १३) बीयं पालुङपाहुडं समत्तं ॥
'ता कहं ते' इत्यादि, 'ता' इति क्रमार्थः पूर्ववद् भावनीयः, 'कथं केन प्रकारेण भगवन् ! 'ते' तव मते 'अर्द्धमण्डलसंस्थितिः' अर्द्धमण्डलम्यवस्था आख्यातेति वदेत् पृच्छतश्चायमभिप्रायः-इह एकैकः सूर्य एकैकेनाहोरात्रेणैकैकस्य मण्डलस्यार्द्धमेव भ्रमणेन पूरयति, ततः संशयः कथमेकैकस्य सूर्यस्य प्रत्यहोरात्रमेकैकार्द्ध मण्डलपरिभ्रमणव्यवस्थेति पृच्छति, अत्र भगवान् प्रत्युत्तरमाह-'ता खलु' इत्यादि, 'ता' इति तत्रार्द्ध मण्डलव्यवस्थाविचारे खलु निश्चितमिमे द्वे अर्द्धमण्डउसंस्थिती मया प्रज्ञसे, तद्यथा-एका दक्षिणा चैव-दक्षिणदिग्भाविसूर्यविषया अर्द्धमण्डलसंस्थिति:- अर्द्धमण्डलव्यवस्था द्वितीया उत्तरा चैव-उत्तरदिग्भाविसूर्यविषया अर्द्धमण्डलसंस्थितिः, एवमुकेऽपि भूयः पृच्छति-ता कहं ते' इत्यादि, ह
For Parts Only
~ 44~
१ प्राभृते
२ प्राभूतप्राभूतं
॥ १७ ॥