________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१२], -------------------- प्राभृतप्राभृत , -------------------- मूलं [७५] + गाथा(१) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक
[७५]]
गाथा
कश्चन्द्रर्तरिति, तत्रैक पर्व अतिक्रान्तमित्येको ध्रियते, स पञ्चदशभिर्गुण्यते जाताः पञ्चदश एकादश्यां किल पृष्टमिति | तस्याः पाश्चात्या दश ये दिवसास्ते प्रक्षिप्यन्ते जाताः पञ्चविंशतिः २५ सा चतुस्त्रिंशेन शतेन गुण्यते जातानि प्रयस्त्रिं-12 शच्छतानि पञ्चाशदधिकानि ३३५० तेषु त्रीणि शतानि पञ्चोत्तराणि प्रक्षिप्यन्ते जातानि षट्त्रिंशच्छतानि पञ्चपञ्चाश-11 दधिकानि ३६५५ तेषां पह्निः शतैर्दशोत्तरैर्भागो हियते लब्धाः पञ्च अंशा अवतिष्ठन्ते पटू शतानि पञ्चोत्तराणि ६०५ तेषां चतुस्त्रिंशेन शतेन भागे हृते लब्धाश्चत्वारो दिवसाः ४ शेषास्त्वंशा उद्धरन्ति एकोनसप्ततिः ६९ तस्या द्विकेना-11 पवर्तनायां लब्धाः सा श्चितुस्विंशरसप्तपष्टिभागाः, आगतं पञ्च ऋतवोऽतिक्रान्ताः षष्ठस्य च ऋतोश्चत्वारो दिवसाः पञ्चमस्य दिवसस्य सार्दाश्चतुर्विंशत्सप्तपष्टिभागाः, एवमन्यस्मिन्नपि दिवसे चन्द्र रवगन्तव्यः। सम्प्रति चन्द्र परिसमाप्तिदि-13 वसानयनाय यत्पूर्वाचार्यैः करणमुक्तं तदभिधीयते-"पुर्वपिव धुवरासी गुणिए भइए सगेण छेएणं । जं लद्धं सो दिवसो सोमस्स उऊ समत्तीए॥१॥ अस्या व्याख्या-इह यः पूर्व सूर्यप्रतिपादने भवराशिरभिहितः पञ्चोत्तराणि त्रीणि 1
शतानि चतुर्विंशदधिकशतभागानां तस्मिन् पूर्वमिव गुणिते, किमुक्त भवति-ईप्सितेन एकादिना व्युत्तरचतुःशततमप-12 कार्यन्तेन-झुत्तरवृद्धेन एकस्मादारभ्य तत ऊर्व व्युत्तरवृझ्या प्रवर्द्धमानेन गुणिते स्वकेन-आत्मीयेन छेदेन चतुर्विंशदधिक-II
शतरूपेण भक्ते सति यहम् स सोमस्य-चन्द्रस्य ऋतो समाप्ती वेदितव्यः, यथा केनापि पृष्टं चन्द्रस्य ऋतुः प्रथमः। करयां तिथी परिसमाप्तिं गत इप्ति, तत्र प्रवराशिः पञ्चोत्तरशतत्रयप्रमाणो प्रियते ३०५ स एकेन गुण्यते जातस्तावा-II नेय ध्रुवराशिः तस्य स्वकीयेन चतुर्विंशदधिकशतप्रमाणेन छेदेन भागो हियते, लब्धी द्वी शेषास्तिष्ठति सप्तत्रिंशत् ।
दीप अनुक्रम [१०२-१०३
REauratonintamaranam
~439