________________
आगम
(१६)
ུཏྟཡྻཱཡཱ བྦཱ + དྷལླཱསྶ
अनुक्रम
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
प्राभृत [१२],
मूलं [ ७५ ] + गाथा (१)
प्राभृतप्राभृत [-], पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
दादयो मासास्ताञ्च तिथयो भाद्रपदाद्या-भाद्रपदादिमासानुगताः सर्वा अप्येकान्तरिता वेदितव्याः, तथाहि - प्रथम ऋतुर्भाद्रपदमासे समाप्तिमुपयाति, तत एकं मासमश्वयुग्लक्षणमपान्तराले मुक्त्वा कार्तिके मासे द्वितीय ऋतुः परिसमाधिमियति, एवं तृतीयः पौषमा से चतुर्थः फाल्गुने मासे पञ्चमो वैशाखे मासे षष्ठ आषाढे, एवं शेषा अपि ऋतव एष्वेव षट्सु मासेषु एकान्तरितेषु व्यवहारतः परिसमाप्तिमाप्नुवन्ति, न शेषेषु मासेषु तथा प्रथम ऋतुः प्रतिपदि समाप्तिमेति द्वितीयस्तृती यायां तृतीयः पशम्यां चतुर्थः सप्तम्यां पञ्चमो नवम्यां षष्ठ एकादश्यां सप्तमस्त्रयोदश्यां अष्टमः पञ्चदश्यां एते सर्वेऽपि तवो बहुलपक्षे, ततो नयम ऋतुः शुक्लपक्षे द्वितीयायां दशमश्चतुर्थ्यामेकादशः पछ्षां द्वादशोऽष्टम्यां त्रयोदशो दशम्यां चतुर्दशो द्वादश्यां पश्चदशश्चतुर्दश्यां एते सप्त ऋतवः शुकपक्षे एते कृष्णशुक्लपक्षभाविनः पञ्चदशापि ऋतवो युगस्यार्द्धं भवन्ति, तत उक्तक्रमेणैव शेषा अपि पञ्चदश ऋतवो युगस्यार्द्धं भवन्ति, तद्यथा - पोडश ऋतुर्बहुलपक्षे प्रतिपदि सप्तदशः तृती यायामष्टादशः पञ्चम्यामेकोनविंशतितमः सप्तम्यां विंशतितमो नवम्यामेकविंशतितमः एकादश्यां द्वाविंशतितमः त्रयो| दश्यां त्रयोविंशतितमः पञ्चदश्यां एते षोडशादयस्त्रयोविंशतिपर्यन्ता अष्टौ बहुलपक्षे, ततः शुक्लपक्षे द्वितीयायां चतुर्विंश| तितमः पञ्चविंशतितमश्चतुर्थ्यां पविंशतितमः षष्ठ्यां सप्तविंशतितमोऽष्टम्यां अष्टाविंशतितमो दशम्यां एकोनत्रिंशत्तमो द्वादश्यां त्रिंशत्तमश्चतुर्दश्यां तदेवमेते सर्वेऽपि ऋतवो युगे मासेष्वेकान्तरितेषु तिथिष्वपि चैकान्तरितासु भवन्ति, एतेषां च ऋतूनां चन्द्रनक्षत्रयोगपरिज्ञानार्थं सूर्यनक्षत्रयोगपरिज्ञानार्थे च पूर्वाचार्यैः करणमुक्तं, ततस्तदपि विनेयजनानुग्रहाय दर्श्यते - " तिनि सया पंचहिगा अंसा छेओ सयं च चोत्तीसं । एगाइचि उत्तरगुणो घुवरासी होइ नाययो ॥ १ ॥
For PanalPrata Use Only
~433~