________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [७४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
ॐ
भाभूते
प्रत सूत्रांक [७४]
सूर्यप्रज्ञ- वसाने किमुक्त भवति:-एते चन्द्रसूर्यसंवत्सरा विवक्षितस्यादी समाः समप्रारम्भप्रारब्धाः सन्तस्तत आरभ्य पष्टियुगपर्यवसाने १२ प्राभृते निवृत्तिः
समपर्यवसाना भवन्ति, तथाहि-एकस्मिन् युगे त्रयश्चन्द्रसंवत्सरा द्वौ चाभिवर्द्धितसंवत्सरी, तौ च प्रत्येकं त्रयोदश- २२प्राभृत(मल.) चन्द्रमासात्मकी, ततः प्रथमयुगे पश चन्द्रसंवत्सरा दौ च चन्द्रमासौ, द्वितीये युगे दश चन्द्रसंवत्सराश्चत्वारश्चन्द्रमासाः
सूर्यादीना॥२०॥ एवं प्रतियुग मासद्विकवृद्ध्या षष्ठयुगपर्यन्ते परिपूर्णा एकत्रिंशचन्द्रसंवत्सरा भवन्ति, 'ता कया ण'मित्यादि, ता इति समाधान
पूर्ववत्, कदा णमिति वाक्यालकारे आदित्यऋतुचन्द्रनक्षत्रसंवत्सराः समादिकाः समपर्यवसिता आख्याता इति वदेवयंस ७५ भगवानाह-ता सट्ठी'इत्यादि, षष्टिरेते एकयुगान्तवर्तिनः आदित्यमासा एकपष्टिरेते ऋतुमासाः द्वापष्टिरेते चन्द्रमासाः सप्तषष्टिरेते नक्षत्रमासाः, एतावती प्रत्येकमद्धा द्वादशकृत्वः कृता द्वादशभिर्गुणिता इत्यर्थः तदनन्तरं संवत्सरा-12
नयनाय द्वादशभिर्भक्ता तत एवमेते पष्टिरादित्यसंवत्सरा एकपष्टिरेते ऋतुसंवत्सराः द्वापष्टिरेते पन्द्रसंवत्सरा सप्तपष्टिबरते नक्षत्रसंवत्सरास्तदा-द्वादशयुगातिकमे इत्यर्थः एते आदित्यऋतुचन्द्रनक्षत्रसंवत्सराः समादिकाः समपर्यवसिता
आख्याता इति वदेत् , एतदुक्तं भवति-विवक्षितयुगस्यादाषेते चत्वारोऽपि समाः समारब्धप्रारम्भाः सन्तस्तत आरभ्य बादशयुगपर्यन्ते समपर्यवसाना भवन्ति, अर्वाक् चतुर्णामन्यतमस्यावश्यंभावेन कतिपयमासानामधिकतया युगपत् सर्वेषां समपर्यवसानत्वासम्भवात्, 'ता कोणमित्यादि प्रश्नसूत्रं सुगम, भगवानाह-'ता सत्तावण्ण'मित्यादि, सप्तपञ्चाशन्मासाः सप्त अहोरात्रा एकादश मुहूर्ता एकस्य प मुहूर्तस्य प्रयोविंशतिषष्टिभागा एतावत्प्रमाणा एते एकयुगान्तर्वर्तिनोऽभि-IA वर्जितमासाः पष्टिरेते सूर्यमासाः एकषष्टिरेते ऋतुमासा द्वाषष्टिरते चन्द्रमासाः सप्तपष्टिरेते नक्षत्रमासाः, एतावती प्रत्ये-15
टीप
अनुक्रम [१०१]
~426~