________________
आगम
(१६)
प्रत
सूत्रांक
[63]
दीप
अनुक्रम
[१०० ]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
मूलं [७३]
प्राभृत [१२], ---- ---- प्राभृतप्राभृत [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञशिवृत्तिः
( मल० )
॥२०३॥
२२ प्राभृत.
प्राभृते
नोयुगयुग
मुहूर्त्तमानं सू ७३
ता इति पूर्ववत् कियत्- किंप्रमाणं ते वया भगवन् ! 'नोयुगं' नोशब्दो देशनिषेधवचनः किञ्चिदूनं युगमित्यर्थः, २१२ प्राभूते रात्रिन्दिवाद्येण - शत्रिन्दिवपरिमाणेनाख्यात इति वदेत् ?, भगवानाह - ता सत्तरसेत्यादि, नोयुगं हि किञ्चिदूनं युगं, तच्च नक्षत्रादिपञ्चसंवत्सरपरिमाणमतो नक्षत्रादिपश्च संवत्सरपरिमाणानामेकत्र भीलने भवति यथोक्ता रात्रिन्दिवसङ्ख्या, तथाहि--नक्षत्र संवत्सरस्य परिमाणं त्रीणि रात्रिन्दिवशतानि सप्तविंशत्यधिकानि एकस्य च रात्रिन्दिवस्य एकपञ्चाशत्सतषष्टिभागाः, चन्द्रसंवत्सरस्य त्रीणि रात्रिन्दिवशतानि चतुष्पञ्चाशदधिकानि द्वादश च द्वाषष्टिभागा रात्रिन्दिवस्य, १२ रात्रिन्दिवऋतुसंवत्सरस्य त्रीणि रात्रिन्दियशतानि षष्यधिकानि, सूर्य संवत्सरस्य श्रीणि शतानि षट्षष्यधिकानि रात्रिन्दिवानां, अभिवर्द्धितसंवत्सरस्य त्रीणि रात्रिन्दिवशतानि त्र्यशीत्यधिकानि एकविंशतिश्च मुहूर्त्ता एकस्य व मुहूर्त्तस्याष्टादश द्वापष्टिभागाः, तत्र सर्वेषां रात्रिन्दिवानामेकत्र मीलने जातानि सप्तदश शतानि नवत्यधिकानि, ये च एकपञ्चाशत्सप्तषष्टिभागा रात्रिन्दिवस्य ते मुहूर्त्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि पथदश शतानि त्रिंशदधिकानि १५३०, तेषां सतपा भागो हियते, लब्धा द्वाविंशतिर्मुहूर्त्ता एकस्य च मुहूर्त्तस्य षट्पञ्चाशत्सप्तषष्टिभागाः २२ । मुहर्त्ताश्च लब्धा एकविंशती मुहूर्त्तेषु मध्ये प्रक्षिप्यन्ते, जातास्त्रिचत्वारिंशन्मुहूर्त्तास्तत्र त्रिंशता अहोरात्रो लन्ध इति जातान्यहोरात्राणां सप्तदश शतान्येकनवत्यधिकानि १७९१, शेषास्तिष्ठन्ति मुहूर्त्तास्त्रयोदश १३, येऽपि च द्वाषष्टिभागा अहोरात्रस्य द्वादश तेऽपि मुहूर्त्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि त्रीणि शतानि पद्मधिकानि ३६०, तेषां द्वाषष्ट्या भागो हियते, लब्धाः पश्च मुहूर्त्तास्ते प्रागुक्तेषु त्रयोदशसु मुहूर्त्तेषु मध्ये प्रक्षिप्यन्ते, जाता अष्टादश, शेषास्तिष्ठन्ति पश्चाशत् द्वाषष्टिभागा
For Parata Use Only
~422~
॥२०६॥