________________
आगम
(१६)
प्रत
सूत्रांक
[७२]
दीप
अनुक्रम [९]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
मूलं [७२]
प्राभृत [१२], ---- ---- प्राभृतप्राभृत [-], पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञ- 'ता कइ संवच्छरा इत्यादि, ता इति पूर्ववत् कति संवत्सरा भगवन् ! स्वया आख्याता इति वदेत् १, भगवानाह - विवृत्तिः 'तत्रे' त्यादि, तत्र - संवत्सर विचारविषये खल्विमे पञ्च संवत्सरा प्रज्ञप्ताः, तद्यथा - 'नक्खत्ते' त्यादि, पदैकदेशे पदसमु( मल०) दायोपचारात् नक्षत्र संवत्सरश्चन्द्रसंवत्सर ऋतुसंवत्सर आदित्यसंवत्सरोऽभिवर्द्धितसंवत्सरः, एतेषां च पञ्चानामपि संव॥२०३॥ * त्सराणां स्वरूपं प्रागेवोपवर्णितं, 'ता एएसि ण'मित्यादि प्रश्नसूत्रं, 'ता' इति पूर्ववत्, एतेषां पञ्चानां संवत्सराणां मध्ये प्रथमस्य नक्षत्र संवत्सरस्य सत्रको यो नक्षत्रमासः स त्रिंशन्मुहर्त्तप्रमाणेनाहोरात्रेण गण्यमानः कियान् रात्रिन्दिवाप्रेणरात्रिन्दिवपरिमाणेनाख्यात इति वदेत् ?, भगवानाह - 'ता' इत्यादि, ता इति पूर्ववत् सप्तविंशतिः रात्रिन्दिवानि एक| विंशतिश्च सप्तषष्टिभागा रात्रिन्दिवस्य रात्रिन्दिवाप्रेणाख्यात इति वदेत्, तथाहि - युगे नक्षत्रमासाः सप्तषष्टिरेतच प्रागेव भावितं, युगे चाहोरात्राणामष्टादश शतानि त्रिंशदधिकानि १८३०, ततस्तेषां सप्तषष्या भागे हृते लब्धाः सप्तविं शतिरहोरात्रा एकस्य चाहोरात्रस्य एकविंशतिः सप्तषष्टिभागाः २७ ।। 'ता से ण'मित्यादि, स नक्षत्रमासः कियान् ★ मुहूर्त्ताग्रेण मुहूर्त्तपरिमाणेनाख्यात इति वदेत् १, भगवानाह - 'ता अट्ठसए' इत्यादि, अष्टोत्तरशतान्ये कोनविंशत्यधिकानि मुहूर्त्तानामेकस्य च मुहूर्त्तस्य सप्तविंशतिः सप्तषष्टिभागाः ८१९ । २७ । मुहर्त्ताग्रेणाख्यात इति वदेत्, तथाहि-नक्षत्रमासपरिमाणं सप्तविंशतिरहोरात्रा एकस्य चाहोरात्रस्य एकविंशतिः सप्तषष्टिभागाः, ततः सवर्णनार्थं सप्तविंशतिरप्यहोरात्राः सप्तषष्ट्या गुण्यन्ते, गुणयित्वा चोपरितना एकविंशतिः सप्तषष्टिभागाः प्रक्षिप्यन्ते, जातानि सप्तषष्टिभागानामष्टादश शतानि त्रिंशदधिकानि १८३०, तानि मुहूर्त्तानयनार्थं त्रिंशता गुण्यन्ते, जातानि चतुष्पञ्चाशत्सहस्राणि
Eucation Intelation
For Parts Only
~416~
१२ प्राभृते ४२२ प्राभृतप्राभृते नक्षत्रादिवरात्रिन्दि+ वमुत्तेमानं सू ७३
॥२०३॥