________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [७२]
सू७२
सूर्यप्रज्ञ- अ य बत्तीसे मुहत्तसए छप्पन्नं च सत्तविभागे मुहुत्तस्स मुहुत्तग्गेण आहितेतिवदेज्जा । ता एएसि णं १२ प्राभृते विवृत्तिःला पंचण्डं संवच्छराणं दोचस्स चंदसंवच्छरस्स चंदे मासे तीसतिमुहुत्तेणं २अहोरत्तेणं गणिज्जमाणे केवतिए राई-२२प्राभृत(मल०)
दियग्गेणं आहितेति वदेजा, ता एगूणतीसं राइंदियाई बत्तीसं बावट्ठिभागा राईदियस्स राइदियग्गेणं प्राभूते
आहितेति वदेजा, ता से णं केवतिए मुहुत्तग्गेणं आहितेति वदेज्जा , ता अट्ठपंचासते मुहुत्ते तेत्तीसं च ॥२०२॥
नक्षत्रादिवछावहिभागे मुहत्तग्गेणं आहितेतिवदेजा, ता एस णं अद्धा दुचालसखुत्तकडा चंदे संवच्छरे, ता से पं पस
राविन्दिकेवतिए राईदियग्गेणं आहितेति बदेजा ?, ता तिन्नि चउत्पन्ने राइंदियसते दुवालस य चावविभागा|
वमुहूर्तमान राइंदियग्गेणं आहितेति वदेवा?, तीसे णं केवतिए मुहत्तग्गेणं आहितेति वदेजा, ता दस मुहत्तसहस्साई | साउच्च पणुवीसे मुद्दत्तसए पण्णासं च बावहिभागे मुहुत्तेणं आहितेति वदेजा । ता एएसिणं पंचण्हं संवच्छ-IM
राणं तच्चस्स उडुसंवच्छरस्स उडमासे तीसतीसमुहुत्तेणं गणिज्जमाणे केवतिए राइंदियग्गेणं आहियाति वदेजा, ता तीसं राइंदियाणं राइंदियग्गेणं आहितेतिवदेजा, ता से णं केवतिए मुहुत्तग्गेणं आहितेति वदेजा , ता णव मुहुत्तसताई मुहत्तग्गेणं आहितेति वदेवा, ता एस णं अद्धा दुवालसखुत्तकडा उडू संवच्छरे, २०२॥ ता से णं केवतिए राइदियम्गेणं आहितेति वदेजारी, ता तिणि सट्टे राइंदियसते राइदियग्गेणं आहितेति वदेवा, ता से णं केवतिए मुहुत्सग्गेणं आहिपतिवदेजा, तादस मुहुत्तसहस्साई अट्टय सयाई मुहुत्सग्गेणं आहितेति चदेजा। ता एएसिणं पंचण्ह संबच्छराणं चउत्थस्स आदिचसंवच्छरस्स आइथे मासे तीसतिमुहुत्तेण:
अनुक्रम
[९९]
~414~