________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [११], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [७१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
| ग्राभृते
सुत्रांक
[७१]
सूर्यप्रज- तथा तृतीयाभिवतिसंज्ञसंवत्सरपरिसमाप्तिः सप्तत्रिंशता पौर्णमासीभिस्ततो ध्रुवराशिः ६६ ।५।१ । सप्तत्रिंशता११प्राभूते तिवृत्तिःगुण्यते, जातानि मुहूर्तानां चतुर्विंशतिः शतानि द्वाचत्वारिंशदधिकानि द्वाषष्टिभागानां च पञ्चाशीत्यधिक शतं सप्तपष्टि
२२ प्राभृत(मल)
भागाः सप्तत्रिंशत् २४४२ । १८५ । ३७ । तत एतेभ्योऽष्टी मुहूर्तशतानि एकोनविंशत्यधिकानि एकस्य च मुहूर्तस्य चतुर्विंशतिषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्पष्टिः सप्तपष्टिभागा इत्येकनक्षत्रपर्यायपरिमाणं द्वाभ्यां गुणयित्वा |
कायुगसंवत्स॥२०॥ शोध्यते, ततः स्थितानि पश्चादष्टौ मुहूर्तशतानि चतुरुत्तराणि मुहूर्तसत्कानां च द्वापष्टिभागानां पञ्चत्रिंशदधिकं शता
राणामादिहै एकस्य च द्वाषष्टिभागस्य एकोनचत्वारिंशत्सप्तषष्टिभागाः८०४।१३५ ।३१। तत एतेभ्यः सप्तभिर्मुहुर्तशतैश्चतुःसप्तत्यधि- सू ७१
कैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य षट्पट्या सप्तपष्ठिभागैरभिजिदादीनि पूर्वाषाढा-11 पर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः पश्चादेकत्रिंशन्मुहूर्त्ता एकस्य च मुहूर्तस्याष्टचत्वारिंशद् द्वाषष्टिभागा एकस्य च द्वापष्टिभागस्य चत्वारिंशत्सतषष्टिभागाः ३१ । ४८१४० । तत आगतं तृतीयाभिवर्द्धितसंज्ञसंवत्सरपर्यवसानसमये उत्तराषाढानक्षत्रस्य त्रयोदश मुहतों एकस्य च मुहूर्सस्य त्रयोदश द्वापष्ठिभागाः एकस्य च द्वापष्टिभागस्य सप्तविंशतिः सप्तप|ष्टिभागाः शेषाः, तदानी च सूर्येण सम्प्रयुक्तस्य पुनर्वसुनक्षत्रस्य द्वौ मुहूत्तौं एकस्य च मुहूर्तस्य षट्पञ्चाशद् द्वापष्टिभागाः
एकच द्वापष्ठिभार्ग सतषष्टिधा छित्त्वा तस्य सत्काः पष्टिश्थूर्णिका भागाः शेषाः, तथाहि-स एव ध्रुवराशिः ६६ । ५। P१ सप्तत्रिंशता गुण्यते, जातानि मुहूर्तानां चतुर्विंशतिः शतानि द्वाचत्वारिंशदधिकानि मुहूर्त्तसत्कानां च द्वापष्टिभा
गानां पश्चाशीत्यधिकं शतं एकस्य च द्वापष्टिभागस्य सप्तत्रिंशत् सप्तषष्टिभागाः २४४२ । १८५ । ३७। तत एतेभ्यः
अनुक्रम
[९८
॥२०
॥
weredturary.com
~410~