________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
**
प्रत सूत्रांक [७०]
भवई' एवं नक्षत्रेऽपि वाच्यं,'ता जया णं इमे चंदे जुत्ते जोगेण मित्यादि, सुगम, नवरं 'दुहतोवित्ति उभयतोऽपि दक्षिणो- १० प्राभृते तिवृत्तिः त्तरयोः पूर्वपश्चिमयो, 'मण्डलं सयसहस्सेण'मित्यादि, अस्मिन्नक्षत्रविचये-नक्षत्रविचयनाम्नि द्वाविंशतितमे प्राभृतप्राभृते २२ प्राभूत(मल.) इत्येष नक्षत्र क्षेत्रपरिभाग आख्यातो मण्डलं स्वेन स्वेन कालेन षट्पञ्चाशता नक्षत्रैर्यावन्मानं क्षेत्र व्याप्यमानं सम्भाव्यते ताव- प्राभृते
न्मानं बुद्धिपरिकस्पितं शतसहस्रेण-लक्षेण अष्टनवत्या च शतैछित्त्वा-विभज्य ब्याख्यातः,एतच्च प्रागेव भावित, इति येमि- चन्द्रादे: ॥१९ ॥ त्ति' इति-एतत् अनन्तरोक्कं भगवदुपदेशेन वीमीति अन्धकारवचनमेतत् , यद्वा भगवद्वचनमिदं शिष्याणां प्रत्ययदायो-13
सर्वत्र
समयोगिता त्पादनार्थ यथा इति-एतत् अनन्तरोक्तमहं ब्रवीमीति, ततः सर्व सत्यमिति प्रत्येतव्यमिति । इति श्रीमलयगिरिविरचि-13 तायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभूतस्य द्वाविंशतितमं प्राभूतप्राभूत समाप्तम् ॥ दशम प्राभृतं समाप्तम् ॥'
तदेवमुक्त दशमं प्राभृतं साम्प्रतमेकादशमारभ्यते, तस्य चायमर्थाधिकारो यथा 'संवत्सराणामादिर्वक्तव्यः' इति, ततस्त-11 द्विषयं प्रश्नसूत्रमाहMI ता कहं ते संवच्छराणादी आहितेति वदेजा, तत्थ खलु इमे पंच संवच्छरे पं०२०-चंदे २ अभिवहिते
चंदे अभिवहिते, ता एतेसि णं पंचण्हं संवच्छराणं पढमस्स चंदस्स संवकछरस्स के आदी आहितेति वदेजा, ता जेणं पंचमस्स अभिवहितसंवच्छरस्स पज्जवसाणं से णं पढमस्स चंदस्स संबच्छरस्स आदी अर्णतरपुरक्ख ॥१९॥ समए तीसेणं किंपज्जवसिते आहितेति वदेजा,ताजेणं दोचस्स आदी चंदसंवच्छरस्स सेणं पढमस्स चंदसंव
**5*
5
अनुक्रम
S
[९७]]
C+
555
-
For P
OW
अथ दशमे प्राभृते प्राभृतप्राभृतं- २२ परिसमाप्तं तत्समाप्ते दशमं प्राभृतं अपि परिसमाप्तं
• अथ एकादशं प्राभतं आरभ्यते .
~404~