________________
आगम
(१६)
प्रत
सूत्रांक
[ ५९ ]
दीप
अनुक्रम
[८६]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
• प्राभृतप्राभृत [२१],
मूलं [ ५९ ]
प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञतिवृत्तिः ( मल० )
॥ १७३ ॥
तदेवमुक्तं दशमस्य प्राभृतस्य विंशतितमं प्राभृतप्राभृतं साम्प्रतं एकविंशतितममारभ्यते, तस्य चायमर्थाधिकारो यथा 'नक्षत्रचक्रस्य द्वाराणि वक्तव्यानि ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहते जोतिसस्स दारा आहितातिवदेजा ?, तत्थ खलु इमाओ पंच पडिवसीओ पण्णत्ताओ, तत्थेगे एवमाहंसु ता कत्तियादी णं सन्त नक्खत्ता पुष्वादारिया पण्णत्ता एगे एवमाहंसु १, एगे पुण एवमाहंस ता महादीया सत्त णक्खत्ता पुढदारिया पण्णत्ता एगे एवमाहंसु २, एगे पुण एवमाहं ता घणिद्वादीया सत्त णक्खन्ता पुवदारिआ पण्णत्ता एगे एवमाहंस ३, एगे पुण एवमाहंसु अस्सिणीयादीया णं सत्त णक्खत्ता पुषादारिया पं० एगे एवमाहंस ४, एगे पुण एवमाहंसु ता भरणीयादीआ णं सत्त णक्खता पुवदारिआ पण्णत्ता । तत्थ जे ते एवमाहंसु ता कलियादी णं सप्त णक्खता पुवदारिया पं० ते एवमाहंसु-तं०कत्तिया रोहिणी संठाणा अद्दा पुणवस पुस्सो असिलेसा, सत्त णक्खन्ता दाहिणदारिया पं० तं० महा पुषफगुणी उत्तराफग्गुणी हत्थो चित्ता साई विसाहा, अणुराधादीया सत्त णक्खत्ता पच्छिमदारिया पं० सं०अणुराधा जेट्ठा मूलो पुवासाडा उत्तरासाढा अभियी सवणो, धणिट्ठादीया सत्त णक्खत्ता उत्तरदारिया पं० तं०- घणिट्ठा सतभिसया पुचापोट्टवता उत्तरापोहवता रेवती अस्सिणी भरणी ॥ तत्थ जे ते एवमाहंसु ता महादीया सत्त णक्खत्ता पुछदारिया पं० ते एवमाहंसु तं०-महा पुवाफरगुणी हत्थो चित्ता साती बिसाहा, अणुराधादीया सत्त णक्खत्ता दाहिणदारिया पं० तं०-अणुराधा जेट्ठा मूले पुषासाठा उत्तरासादा अभियी
For Parts Only
अथ दशमे प्राभृते प्राभृतप्राभृतं २० परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं २१ आरभ्यते
~ 356~
१० प्राभृते २१ प्राभृतप्राभृते नक्षत्रद्वाराणि सू ५९
॥१७३॥
www.landbrary.org