________________
आगम
(१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [५८] + गाथा(१-५) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[५८]
सूर्यप्रज्ञ- मत्र भावना-यस्मिन् संवत्सरे नक्षत्रैर्माससदृशनामकैस्तस्य तस्य ऋतो पर्यन्तवती मासः परिसमाण्यते, तेषु च तां १० तिवृत्तिः तां पौर्णमासी परिसमापयत्सु तया तया पौर्णमास्या सह ऋतवोऽपि निदाघादिकाः परिसमाप्तिमुपयन्ति, यथा/२०प्राभूत(मल०) उत्तरापाढानक्षत्रं आषाढी पौर्णमासी परिसमापषति, तया आषाढपौर्णमास्या सह निदाघोऽपि प्रतुः परिसमाप्तिमुपैत्ति,
माभृते ॥१७२॥ मस नक्षत्रसंवत्सरः, नक्षत्रानुरोधेन तस्य तथा तथा परिणममानत्वात् , एतेन च लक्षणद्वयमभिहितं द्रष्टव्यं, तथा न विद्य
चरसंवत्सतेऽतिशयेन उष्ण-उष्णरूपः परितापो यस्मिन् स नात्युष्णः तथा न विद्यतेऽतिशयेन शीतं यत्र स नातिशीतो बहु उदक
भारी सू ५८ यत्र स बहूदकः एवंरूपैः पश्चभिः समप्रैर्लक्षणैरुपेतो भवति नक्षत्रसंवत्सरः। सम्प्रति चन्द्रसंवत्सरलक्षणमाह-"ससिसमनागपुण्णमासि जोपंता विसमचारिनक्खत्ता । कडओ बहुउदओया तमाहु संक्च्छर चंदं ॥१॥" यस्मिन् संवत्सरे नक्षत्राणि |2 | विषमचारीणि मासविसदृशनामानीत्यर्थः, शशिना समकं योगमुपगतानि तां तां पौर्णमासी युञ्जन्ति-परिसमापयन्ति,
यश्च कटुका-शीतातपरोगादिदोषबहुलतया परिणामदारुणो बहूदकश्च तमामहर्षयः संवत्सरं चान्द्रं-वन्द्रसम्बन्धिना मचन्द्रानुरोधतस्तत्र मासानां परिसमाप्तिभावान माससहशनामनक्षत्रानुरोधतः। सम्प्रति कर्मसंवत्सरलक्षणमाह-"विसम 2 पवालिणो परिणमंति अणुऊसु दिति पुष्फफलं । वासं न सम्म वासइ तमाहु संवच्छर कम्मं ॥१॥" यस्मिन् संघरसरे
॥१७॥ वनस्पतयो विषम-विषमकालं 'प्रवालिनः परिणमन्ति' प्रवाल:-पल्लवाड्रस्तधुक्ततया परिणमन्ति, तथा अनूतुष्यपि-ICI स्वस्वऋत्वभावेऽपि पुष्पं फलं च ददति-प्रयच्छन्ति, तथा वर्ष-पानीयं न सम्यक् यस्मिन् संवत्सरे मेपो वर्षेति तमाहुर्महर्षयः संवत्सरं कर्म-कर्मसंवत्सरमित्यर्थः । अधुना सूर्यसंवत्सरलक्षणमाइ-"पुढविदगाणं व रसं पुष्फफलाणं च दे
दीप अनुक्रम [७९-८५]
~354~