________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूर्यप्रज्ञ- प्तिवृत्तिः (मल०)
सुत्राक
॥१७१॥
[५७]
एकस्मिन्नहोरात्रे त्रिंशन्मुहूर्ता अहोरात्रे च चतुर्विंशस्युत्तरं शतं भागानां कल्पितमास्ते, ततस्तस्य चतुर्विंशत्युत्तरशतस्य
व चतुविशत्युत्तरशतस्य १०प्राभृते त्रिंशता भागे हते लब्धाश्चत्वारो भागाः एकस्य च भागस्य सरकाश्चत्वारखिंशद्भागास्तत्र पञ्चचत्वारिंशद्भागैरेकस्य च २० प्राभृतभागस्य सत्कैश्चतुर्दशभित्रिंशद्भागैरेकादश मुहूर्त्ता लब्धाः, शेषस्तिष्ठत्येको भाग एकस्य च भागस्य सत्काः षोडश त्रिंश- प्राभूते भागाः, किमुक्तं भवति -षट्चत्वारिंशत्रिंशदागा एकस्य भागस्य सत्काः शेषास्तिष्ठन्ति, ते च'किल मुहर्तस्य चतुर्विंश
युगसंवत्सत्युत्तरशतभागरूपास्ततः षट्चत्वारिंशतश्चतुर्विंशत्युत्तरशतस्य च द्विकेनापपर्तना क्रियते, लब्धा मुहूर्तस्य द्वापष्टिभागा-
पर्वकरणानि
रा खयोविंशतिः, उक्तं चैतदन्यत्रापि-"तत्थ पडिमिजमाणे पंचहि माणेहिं सबगणिएहिं । मासेहि विभजता जइ मासा होति ते वोच्छं ॥१॥" अत्र 'तत्थे'ति तत्र, 'पंचहि माणेहित्ति पंचभिर्मानैः-मानसंवत्सरः-प्रमाणसंवत्सरैरादित्यचन्द्रादिभिरित्यर्थः, पूर्वगणितैः प्राक्प्रतिसञ्जयातस्वरूपैः प्रतिमीयमाने-प्रतिगण्यमाने मास-सूर्यादिमासैः, शेषं सुगमम् । "आइञ्चेण उ सट्ठी मासा उउणो उ होंति एगही। चंदेण उ बाबही सत्तट्ठी होति नक्खत्ते॥१॥ सत्तावणं मासा सत्त य राईदियाई अभिवढे । इकारस य मुहुत्ता बिसद्विभागा य तेवीसं ॥२॥" सम्पति लक्षणसंवत्सरमाह
ता लक्खणसंवच्छरे पंचविहे पं०-नक्खत्ति चंदे उड, आइच्चे अभिवुहिए। ता णक्खत्ते णं संवच्छरेणं पंचविहे पं०-समग णक्खता जोयं जोएंति, समगं उदू परिणमंति । नक्षुण्हं नाइसीए बहुउदए होइ नक्खत्ते । ॥१॥ससि समग पुनिमासिं जोईता विसमचारिनक्खत्ता । कडुओ बहुउदओ य तमाहु संवच्छर चंदं|21॥१७॥ ॥२॥ विसमं पचालिणो परिणमंति अणुऊसु दिति पुप्फफलं । वासं न सम्म वासह तमाहु संवच्छर कम्म
अनुक्रम
[७८]
~352~