________________
आगम
(१६)
प्रत
सूत्रांक
[ ५६ ]
दीप
अनुक्रम [७७]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
मूलं [ ५६ ]
प्राभृत [१०], • प्राभृतप्राभृत [२०], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञ
तिवृत्तिः
( मल०
॥१६४॥
२० प्राभृत
'ता एएसि णं पंचहं संवच्छरणं दोघं अमावासं चंदे केणं नक्खत्तेणं जीएइ ?, ता उत्तराहिं फग्गुणीहिं, उत्तरफग्गु- २१० प्राभृते णीणं चत्तालीस मुहुत्ता पण्णत्तीसं बावट्टिभागा मुहुत्तस्स बावद्विभागं च सत्तद्विहा छेत्ता पण्णही चुष्णिया भागा सेसा, तं समयं च णं सूरे केणं नक्खत्तेणं जोएइ १, ता उत्तराहिं चैव फग्गुणीहिं, उत्तराणं फग्गुणीणं चत्तालीसं मुहुत्ता पणतीसं च बावडिभागा मुहुत्तरस वावट्टिभागं च सत्तडिहा छेत्ता पण्णडी चुष्णिया भागा सेसा" इति, एवं शेषपर्व समापकान्यपि सूर्य नक्षत्राण्यानेतव्यानि । अथवेदं पर्वसु सूर्यनक्षत्रपरिज्ञानार्थे पूर्वाचार्योपदर्शितं करणं- 'तित्तीसंच मुहुत्ता विसट्टि भागो य दो मुहुत्तस्स । चुत्ती चुण्णियभागा पीकया रिक्खधुवरासी ॥ १ ॥ इच्छापत्रगुणाओ घुवरासीओ य सोहणं कुणसु । पूसाईणं कमसो जह दिहमणंतनाणीहिं ॥ २ ॥ उगवीसं च मुहुत्ता तेयालीसं विसट्टिभागा य । तेत्तीस चुण्णियाओ पुसस्स य सोहणं एवं ॥ ३ ॥ उगुयालसयं उत्तर फग्गु उगुण्ड दो विसाहासु । चत्तारि नवोत्तर उत्तराण साढाण सोझाणि । ( ग्रं० ५००० ) ॥ ४ ॥ सवत्थ पुस्ससेसं सोउझं अभिइस्स चउरउगवीसा | बावट्टी छन्भागा बत्तीसं | चुण्णिया भागा ॥ ५ ॥ उगुणत्तरपंचसया उत्तरभद्दवय सत्त उगुवीसा। रोहिणि अनवोत्तर पुणवसंतम्मि सोज्झाणि ॥ ६ ॥ अट्टसया उगुवीसा बिसडिभागा य होति चडवीसं । छावडी सत्तट्ठिभागा पुसरस सोहणगं ॥ ७ ॥ एतासां क्रमेण व्याख्यात्रयस्त्रिंशन्मुहूर्त्ता एकस्य च मुहूर्त्तस्य द्वौ द्वाषष्टिभागावेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशन्चूर्णिकाभागाः ३३ । २ । ३४, एष सर्वेष्वपि पर्वसु पर्वीकृत - एकेन पर्वणा निष्पादित ऋक्ष ध्रुवराशिः - सूर्यनक्षत्रविषयो ध्रुवराशिः, कथमेतस्योत्पत्तिरिति चेत्, उच्यते, त्रैराशिकात्, तच्चेदं त्रैराशिकं यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते तत एकेन
Education International
For Pernal Use On
~338~
प्राभृते युगसंवरसराः सू ५६ पर्वकरणानि
૬મા
ra