________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
45%E5%
[१६]]
भागः, तत आगतं युगस्यादी प्रथम पर्व अमावास्यालक्षणमश्लेषानक्षत्रस्य त्रयोदश मुहूर्त्तानेकस्य च मुहर्तस्य एकविंशति। द्वापष्टिभागानेकस्य च द्वाषष्टिभागस्य एक सप्तपष्टिभागं भुक्त्वा सूर्यः समापयति, तथा च वक्ष्यति-ता एएसिणं पंचहं संबच्छराणं पढम अमावासं चंदे केण नक्खत्तेणं जोएड, ता असिलेसाहि, असिलेसाणं एकमुहुत्ते चत्तालीसे बावहिभागा मुहुत्तस्स बावविभागं च सत्तहिहा छित्ता छावहि चुण्णिआ सेसा । तं समयं च णं सूरे केणं नक्खत्तेणं जोएइ, ता असिलेसाहिं चेष, असिलेसाणं एको मुहत्तो चत्तालीसं बावडिभागा मुहुत्तस्स पावहिभागं च सत्तहिहा छेत्ता छावही चुणिया सेसा' इति, तथा यदि चतुर्विशत्यधिकेन पर्षशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे !, राशित्रयस्थापना-१२४।५।२। अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशिः पञ्चकरूपो गुण्यते, जाता दश १०, तेषामायेन राशिना भागहरणं, ते च स्तोकवाद् भागं न प्रयच्छन्ति, ततो नक्षत्रानयनार्थमष्टादशभिः शतैत्रिंशदधिकैर्गुणयितच्या इति, गुणकारकछेदराश्योरट्टेनापवर्तना, जातो गुणकारराशिनव शतानि पञ्चदशोत्तराणि १९१५ छेदराशिषिष्टिः ६२, तत्र नवभिः शतैः पञ्चदशोत्तरैः दश गुण्यन्ते, जातानि एकनवतिः शतानि पञ्चाशदुत्तराणि ९१५०, तेभ्यः सप्तविंशतिः शतान्यष्टाविंशत्यधिकानि पुष्यसत्कानि शोध्यन्ते, स्थितानि पश्चाचतुःषष्टिः शतानि द्वाविंशत्यधिकानि ६४२२, छेदराशिौषष्टिरूपः सप्तपट्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि । |४१५४, तैर्भागो हियते, लग्धमेकं नक्षत्र, तथाश्लेषारूपमश्लेषानक्षत्रं चाद्धक्षेत्रं अत एतर्गताः पञ्चदश सूर्यमुहत्तो अधिका| वेदितव्याः, शेषाणि तिष्ठन्ति द्वाविंशतिः शतान्यष्टषश्यधिकानि २२६८, ततो मुहू नयनार्थमेतानि त्रिंशता गुण्यन्ते, जाता
टीप
अनुक्रम
[७७]
ASA5655
~335~