________________
आगम
(१६)
प्रत
सूत्रांक
[ ५६ ]
दीप
अनुक्रम
[७७]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
मूलं [ ५६ ]
प्राभृत [१०], • प्राभृतप्राभृत [२०], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
॥१६१॥
सूर्यप्रज्ञ- तीति ?, तत्र चतुष्को धियते, धृत्वा च पञ्चदशभिर्गुण्यते, जाता षष्टिः, अत्रैकोऽत्रमरात्रः सम्भवतीत्येकः पात्यते, जाता तिवृत्तिः ४ एकोनषष्टिः ५९, सा भूयोऽप्येकरूपयुता क्रियते, जाता षष्टिः, आगतं सर्वाभ्यन्तरमण्डलमादिं कृत्वा षष्टितमे मण्डले चतुर्थी ( मल०) पर्व समाप्तमिति । तथा पञ्चविंशतितमपर्वजिज्ञासायां पञ्चविंशतिः स्थाप्यते, सा पञ्चदशभिर्गुण्यते, जातानि त्रीणि शतानि पश्चस सत्यधिकानि ३७५, अत्र पडवमरात्रा जाता इति पटू शोध्यन्ते, जातानि त्रीणि शतानि एकोनसप्तत्यधिकानि ३६९, तेषां त्र्यशीत्यधिकेन शतेन भागो हियते, लब्धौ द्वौ पश्चात्तिष्ठन्ति त्रीणि, तानि रूपयुतानि क्रियन्ते, जातानि चत्वारि, यौ च द्वौ लब्धौ ताभ्यां द्वे अयने दक्षिणायनोत्तरायणरूपे शुद्धे, तत आगतं तृतीये दक्षिणायनरूपे सर्वाभ्यन्तरमण्डलमादिं कृत्वा चतुर्थे मण्डले पञ्चविंशतितमं पर्व परिसमाप्तमिति । चतुर्विंशत्यधिकशततमपर्वजिज्ञासायां चतुर्विंशत्यधिकं शतं स्थाप्यते, तत्पश्चदशभिर्गुण्यते, जातान्यष्टादश शतानि षष्ट्यधिकानि १८६०, चतुर्विंशत्यधिकपर्वशते च त्रिंशदमवरात्रा भूता इति त्रिंशत्पात्यते, जातानि पश्चादष्टादश शतानि त्रिंशदधिकानि १८३०, तानि रूपयुतानि क्रियन्ते, जातानि अष्टादश शतान्येक त्रिंशदधिकानि १८३१, तेषां त्र्यशीत्यधिकेन शतेन भागे हुते लब्धानि दशायनानि पश्चादवतिष्ठते एकः, दशमं च अयनं युगपर्यन्ते उत्तरायणं, तत आगतमुत्तरायणपर्यन्ते सर्वाभ्यन्तरे मण्डले चतुर्विंशत्यधिकं शततमं पर्व समाप्तमिति । सम्प्रति किं पर्व कस्मिन् सूर्यनक्षत्रे समाप्तिमधिगच्छति एतन्निरूपणार्थं यत्पूर्वाचार्यैः करणमुक्तं तदुपदश्यते - 'चवीससयं काऊण पमाणं पजए य पंच फलं । इच्छापत्रेहिं गुणं काऊणं पजया रुद्धा ॥ १ ॥ अट्ठारस य सएहिं ती सहिं से सगंमि गुणियम्मि । सत्तावीससएसुं अट्ठावीसेसु पूसंमि || २ || सत्तइविसहीणं सवग्गेणं तओ उ
Internationa
For Paren
~332~
१० प्राभृते २२० प्राभूतप्राभृते युगसंवत्स ४ : सू ५६ * पर्वकरणानि
॥ १३१ ॥
wor