________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञ- तिवृत्तिः (मल.)
प्रत सूत्रांक [१६]
॥१६०
टीप
२६ सप्तविंशतितमस्य भगो-भगदेवतोपलक्षिताः पूर्वफाल्गुन्यः २७ अष्टाविंशतितमस्याजः-अजदेवतोपलक्षिताः पूर्वभ-11१. प्राभृते द्रपदाः २८ एकोनत्रिंशत्तमस्यार्यमा-अर्यमदेवता उत्तरफाल्गुन्यः २९ त्रिंशत्तमस्य पुष्या-पुष्यदेवताका रेवती ३० एकत्रि- २०प्राभृतशत्तमस्य स्वातिः ३१ द्वात्रिंशत्तमस्याग्नि:-अग्निदेवतोपलक्षिताः कृत्तिकाः ३२ त्रयस्त्रिंशत्तमस्य मित्रदेवा-मित्रनामा देवो प्राभूते यस्याः सा तथा अनुराधा इत्यर्थः ३३ चतुर्विंशत्तमस्य रोहिणी ३४ पश्चत्रिंशत्तमस्य पूर्वाषाढा ३५ षट्त्रिंशत्तमस्य युगसंवत्सपुनर्वसुः ३६ सप्तत्रिंशत्तमस्य विष्वग्देवाः उत्तराषाढा इत्यर्थः ३७, अष्टात्रिंशत्तमस्थाहि:-अहिदेवतोपलक्षिता अश्लेषा ठार
राः सू५६
पर्षकरणानि ३८ एकोनचत्वारिंशत्तमस्य वसुः वसुदेवोपलक्षिताः धनिष्ठा ३९ चत्वारिंशत्तमस्य भगो-भगदेवाः पूर्वफाल्गुन्यः ४० एकचत्वारिंशत्तमस्याभिवृद्धिः-अभिवृद्धिदेवतोपलक्षिता उत्तरभद्रपदा ४१ द्वाचत्वारिंशत्तमस्य हस्तः ४२, त्रिचत्वारिंशत्त-| मस्याश्वः-अश्वदेवा अश्विनी ४३ चतुश्चत्वारिंशत्तमस्य विशाखा ४४ पश्चचत्वारिंशत्तमस्य कृत्तिका ४५ षट्चत्वारिंशत्तमस्य ४ ज्येष्ठा ४६ सप्तचत्वारिंशत्तमस्य सोमः-सोमदेवोपलक्षितं मृगशिरोनक्षत्रं ४७ अष्टाचत्वारिंशत्तमस्यायु:-आयुर्देवाः पूर्वा-It पाहाः ४८ एकोनपश्चाशत्तमस्य रविः-रविनामकदेवोपलक्षितं पुनर्वसुनक्षत्रं ४९ पञ्चाशत्तमस्य श्रवणः ५० एकपञ्चाश| तमस्य पिता-पितृदेवा मघाः ५१ द्विपञ्चाशत्तमस्य वरुणो-वरुणदेवोपलक्षितं शतभिषा नक्षत्रं ५२ त्रिपशाशत्तमस्य भगो-15 भगदेवाः पूर्वफाल्गुन्यः ५३ चतुःपञ्चाशत्तमस्याभिवृद्धि:-अभिवृद्धिदेवा उत्तरभद्रपदा ५४ पञ्चपञ्चाशत्तमस्य चित्रा ५५ पट्
॥१६॥ पञ्चाशत्तमस्याश्वः-अश्वदेवा अश्विनी ५६ सप्तपञ्चाशत्तमस्य विशाखा ५७ अष्टपञ्चाशत्तमस्थानि:-अग्निदेवोपलक्षिताः कृ- त्तिका-५८ एकोनषष्टितमस्य मूलः ५९ षष्टितमस्य आ६० एकषष्टितमस्य विष्वक्-विष्वग्देवा उत्तरापाढा वापष्टितमस्य
अनुक्रम
[७७]]
CER
weredturary.com
~330~