________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१६]]
टीप
लभामहे १, राशित्रयस्थापना--१२४ । ६७।१। अत्र चतुर्विशत्यधिकशतरूपो राशिः प्रमाणभूतः, सप्तपष्टिरूपा फर्स, तत्रान्त्येन राशिना मध्यराशिगुण्यते, जातस्तापानेव, तस्यायेन राशिना चतुर्विंशत्यधिकेन शतेन भागहरणं, स च स्तोकत्वाद् भागं न प्रयच्छति, ततो नक्षत्रानयनार्थमष्टादशभिः शतैत्रिंशदधिकैः सप्तपष्टिभागरूपैर्गुणयिष्याम इति गुणकार
छेदराश्योर.नापवर्तना, जातो गुणकारराशिव शतानि पञ्चदशोत्तराणि ९१५, छेदराशिषिष्टिः १२, तत्र सप्तपष्टिर्न-1x वशतैः पञ्चदशोत्तरैगुण्यते, जातान्येकषष्टिः सहस्राणि त्रीणि शातानि पञ्चोत्तराणि ६१३०५, एतस्मादभिजितखयोदश शतानि * वृत्तराणि शुद्धानि, स्थितानि शेषाणि षष्टिसहस्राणि व्युत्तराणि ६०००३, तत्र छेदराशिषिष्टिरूपः सप्तपध्या गुण्यते.12 जातान्येकचत्वारिंशच्छतानि चतुष्पश्चाशदधिकानि ४१५४, तैर्भागो हियते, लब्धाश्चतुर्दश १४, तेन श्रवणादीनि पुष्य-18 पर्यन्तानि चतुर्दश नक्षत्राणि शुद्धानि, शेषाणि तिष्ठन्ति अष्टादश शतानि सप्तचत्वारिंशदधिकानि १८४७, एतानि मुहनियनाथ त्रिंशता गुण्यन्ते, जातानि पञ्चपश्चाशत्सहस्राणि चत्वारि शतानि पशोत्तराणि ५५४१०, तेषां भागे हृते लन्धास्त्रयोदश मुहूर्ताः, शेषाणि तिष्ठन्ति चतुर्दश शतानि अष्टोत्तराणि १४०८, एतानि द्वापष्टिभागानयनार्थ द्वाषट्या गुणयितव्यानीति गुणकारच्छेदराश्योपियाऽपवर्त्तना क्रियते, तत्र गुणकारराशिर्जात एककश्छेदराशिः सप्तषष्टिः, एकेन च गुणित उपरितनो राशिर्जातस्तावानेव, तस्य सप्तषष्ट्या भागे हृते लब्धा एकविंशतिः २१, पश्चादवतिष्ठते एकः सप्तषष्टिभागः एकस्य च द्वापष्टिभागस्य, आगतं प्रथमपर्व अश्लेषायाखयोदश मुहूर्तान् एकस्य च मुहूर्तस्य एकविंशतिषिष्टिभागान् एकस्य च द्वाषष्टिभागस्यैकं सप्तपष्टिभागं भुक्त्वा समाप्तमिति, तथा यदि चतुर्विंशत्यधिकेन पर्वशतेन सप्तषष्टिः
अनुक्रम
[७७]
~327