________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [१९], -------------------- मूलं [१३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६]उपांगसूत्र- [५] “सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक
[५३]
||१-२||
सूर्यप्रश- तथा-प्रथमः श्रावणरूपो मासोऽभिनन्दः द्वितीयः सुप्रतिष्ठः तृतीयो विजयः चतुर्थः प्रीतिवर्द्धनः पश्चमः श्रेयान विवृत्तिःषष्ठः शिवः सप्तमः शिशिरः अष्टमो हैमवान् नवमो वसन्तमासः दशमः कुसुमसम्भवः एकादशो निदाघः द्वादशो वन-४११माभृत. (म.) द विरोधी ॥ इति श्रीमलयगिरिविरचितायां सूप्रिज्ञप्तिटीकायां दशमस्य प्राभृतस्य एकोनविंशतितमं प्राभृतप्राभृतं समाप्तम् ॥ प्राभूत
माता तदेवमुक्त दशमस्य प्राभृतस्य एकोनविंशतितमं प्राभृतप्राभृतं, सम्प्रति विंशतितममारभ्यते, तस्य चायमाधि-I सू ५३ PIकारा-'यथा पञ्च संवत्सराः प्रतिपाद्या' इति, ततस्तद्विषयं प्रश्नसूत्रमाह
२.प्राभूते 1 सा कति णं भंते ! संबच्छरे आहिताति वदेजा', ता पंच संबच्छरा आहितेतिवदेजा, तं०-क्वत्तसं-४ प्राभृत विच्छरे जुगसंवकछरे पमाणसंवच्छरे लक्खणसंवच्छरे सणिच्छरसंवच्छरे (सूत्रं ५४)।ता णक्खत्तसंवच्छरे । |संवत्सरा नाणं दुवालसविहे पण्णत्ते, सावणे भवए जाव आसादे, जंवा वहस्सतीमहग्गहे दुवालसहि संवच्छरेहि सर्व। णक्खत्तमंडलं समाणेति (सूत्रं ५५)॥
नक्षत्रसंव० | 'ता कह णमित्यादि, ता इति पूर्ववत्, कति-किंसङ्ख्याः णमिति वाक्यालङ्कारे संवत्सरा आख्याता इति वदेत्। भगवानाह-'ता'इत्यादि, ता इति प्राग्वत् , पश्च संवत्सरा आख्याता इति वदेत् , तद्यथा-नक्षत्रसंवत्सर इत्यादि, तत्र यावता कालेनाष्टाविंशत्यापि नक्षत्रैः सह क्रमेण योगपरिसमाप्तिस्तावान् कालविशेषो द्वादशभिर्गुणितो नक्षत्रसंवत्सरः ॥१५॥ उर्फ च-"नक्खत्तचंदजोगो बारसगुणिओ य नक्खत्तो" अन पुनरेकोनितनक्षवपर्याययोग एको नक्षत्रमासः सप्तर्षि-12 शतिरहोरात्रा एकविंशतिश्च सप्तपष्टिभागा अहोरात्रस्य, एष राशिर्यदा द्वादशभिर्गुण्यते तदा त्रीण्यहोरात्रशतानि सप्त,
| सू५४
दीप
सू५५
अनुक्रम [७२-७४]
अथ दशमे प्राभृते प्राभृतप्राभृतं- १९ परिसमाप्तं
अथ दशमे प्राभृते प्राभृतप्राभृतं- २० आरभ्यते
~316~